한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः समागमः, एषः मौनविनिमयः, तस्य अन्तः परिवर्तनं प्रेरितवान् । दैवः कथं सहजतया विवर्तयितुं शक्नोति इति तीव्रं स्मारकं जातम्, येन गहनहानिः, अपारं दुर्बलता च क्षणाः भवन्ति । सः निःशब्दस्वरैः कुहूकुहूभिः कथाभिः व्याकुलः आसीत् – चक्रव्यूहनगरवीथिषु फसितानां, पृष्ठतः त्यक्तानाम्, भ्रमितानां च भ्रमणशीलानाम् आत्मानां कथाः प्रायः क्षणिकाः किन्तु भावात्मकाः एते समागमाः तस्य दृष्टिकोणं आकारयितुं आरब्धवन्तः, येन मानवीय-अनुभवस्य अदृष्टजटिलतासु गभीरतरं गभीरताम् आनेतुम् आग्रहः कृतः
तस्य यात्रा सरलतया करुणाक्रियारूपेण आरब्धा : नष्टात्मने साहाय्यंहस्तं अर्पयन् । अविचलप्रतिबद्धतारूपेण विकसितम् - अनामत्वस्य सम्बन्धस्य च अन्तरं पूरयितुं आकांक्षा । तस्य गम्यमानस्य अवसरस्य प्रतिध्वनयः तस्य हृदये प्रतिध्वनन्ति स्म, गहनं उत्तरदायित्वस्य भावं प्रवर्धयन्ति स्म । सः प्रत्येकं कोणं, मानवव्यवहारस्य प्रत्येकं परिवर्तनं सम्यक् अवलोकयन् बहिः गन्तुं प्रवृत्तः । अन्नप्रदानस्य लौकिकं कार्यं दैनन्दिनजीवनस्य पटस्य अन्तः प्रविष्टानां अवाच्यकथानां खिडकी अभवत् ।
मानवस्य भंगुरतायाः हृदयविदारकवास्तविकतां दृष्ट्वा दुर्बलानाम् प्रति तस्य सहानुभूतिः गभीरा जाता । सः मुखसमुद्रस्य मध्ये नष्टस्य युवकस्य घटनां स्मरति स्म, यस्य दुःखं स्पर्शयोग्यं तथापि अस्वीकृतम् आसीत् । यस्मिन् क्षणे ते सम्बद्धाः अभवन्, तस्मिन् क्षणे तस्य नेत्रेषु मौनयाचना उत्कीर्णा - समर्थनस्य मौनप्रतिज्ञा। अन्ते सः स्वपरिवारेण सह पुनः मिलित्वा तस्य पुरुषस्य मुखं आशायाः प्रकाशं जातम्, यत् मानवीयसम्बन्धस्य परिवर्तनकारीशक्तेः प्रमाणम् आसीत् ।
परन्तु केवलं जनान् अन्वेष्टुं न आसीत्; तान् अवगन्तुं विषयः आसीत् । न तु तेषां लेबल्-सामाजिक-स्थित्या अपितु जीवनस्य विशाल-टेपेस्ट्री-मध्ये संघर्षं कुर्वन्तः व्यक्तिः इति द्रष्टुं विषयः आसीत् । एषः दृष्टिकोणः तस्य मनसि गभीरं प्रतिध्वनितवान् – अन्येषां असंख्य-नष्टानाम्, प्राप्तानां च प्रतिबिम्बं कृत्वा स्वस्य यात्रा, सहानुभूतेः, करुणायाश्च स्थायि-शक्तेः प्रमाणम् |.