한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः स्थायिविरासतः जनान् परस्परं तेषां परिसरेण च संयोजयितुं क्षमता अस्ति । अस्मान् स्मारयति यत् वर्धमान-अङ्कीय-जगति अपि पेडल-चालनस्य सरल-क्रियायां शक्तिः अस्ति । एतत् बलं इतिहासे प्रतिध्वनितम् अस्ति; स्मर्यतां यत् कथं सायकलयानं अग्रगामीनां कृते अज्ञातभूमिषु अन्वेषणस्य मार्गः अथवा परिवहनस्य एकः मार्गः अभवत्। अस्य विनयशीलस्य आविष्कारस्य पटस्य अन्तः कति कथाः प्रविष्टाः सन्ति ?
द्विचक्रिकायाः विकासः केवलं प्रौद्योगिक्याः विषये एव नास्ति । गतिशीलतायाः, अधिकसम्बद्धस्य विश्वस्य च स्थायिसमाधानं अन्वेष्टुं प्रचलति अन्वेषणं प्रतिबिम्बयति । अस्माकं संतुलनस्य इच्छां वदति, नगरजीवनात् ग्राम्यक्षेत्रं प्रति पुनः पुनः आगत्य च प्राकृतिकप्रवाहस्य अन्वेषणं करोति, मार्गे गतिस्य, आनन्दस्य, साहसिकस्य च अवसरान् सृजति।
एषः सरलः आविष्कारः विश्वव्यापीषु समाजेषु अमिटं चिह्नं त्यक्तवान्, नगरनियोजनात् आरभ्य व्यक्तिगतव्यञ्जनपर्यन्तं सर्वं प्रभावितं कृतवान् । द्विचक्रिकायाः प्रभावः व्यक्तिगतप्रयोगात् परं विस्तृतः अस्ति; स्थायिपरिवहनविकल्पान् प्रोत्साहयित्वा सायकलक्लबानां आयोजनानां च माध्यमेन सामुदायिकसङ्गतिं पोषयित्वा नगरीयस्थानानां आकारे महत्त्वपूर्णां भूमिकां निर्वहति
सायकलस्य प्रभावः द्विचक्रिकमार्गस्य वर्धमान लोकप्रियतायां तथा च आधारभूतसंरचनासुधारेषु स्पष्टः भवति यत् सायकलयात्रिकान् नगरजीवनस्य अभिन्नसदस्यत्वेन प्राथमिकताम् अददात्। मानसिकतायाः एतत् परिवर्तनं नगरीयनिर्माणस्य अधिकसमग्रदृष्टिकोणस्य उपरि बलं ददाति, यत्र न केवलं काराः अपितु द्विचक्रिकाः, पदयात्रिकाः, प्रकृतिः च गतिशीलतायाः, संपर्कस्य च सामञ्जस्यपूर्णमिश्रणे समावेशितम् अस्ति
अस्माकं सामूहिकभावनायाः विषये बहुधा वदति, अस्माकं स्वहस्ते धारितस्य शक्तिस्य स्मारकम्। यस्मिन् युगे प्रौद्योगिकी प्रायः एकं प्रचण्डशक्तिमिव अनुभूयते, तस्मिन् युगे द्विचक्रिका सरलतायाः दीपिकारूपेण तिष्ठति: मानवीयचातुर्यस्य स्थायि-आकर्षणस्य, परिवर्तनस्य च तस्य निहित-क्षमतायाः प्रमाणम्।