한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य तनावस्य स्रोतः मेक्सिको-स्पेन्-देशयोः मध्ये कोलाहलपूर्णे औपनिवेशिक-इतिहासः अस्ति । शताब्दशः स्पेनदेशस्य वर्चस्वस्य आख्यानं निरन्तरं प्रतिध्वनितुं शक्नोति, राष्ट्रस्य परिदृश्ये शारीरिकरूपेण भावनात्मकरूपेण च दागं त्यक्त्वा उपनिवेशवादस्य विरासतः एतयोः संस्कृतियोः वस्त्रे एव उत्कीर्णः अस्ति, आधुनिककाले अपि तयोः सम्बन्धस्य आकारं ददाति ।
राष्ट्रपतिपार्दो इत्यस्य नियुक्तिसमारोहः मेलमिलापस्य अप्रत्याशित अवसरं प्रस्तुतं करोति। परन्तु द्वयोः देशयोः मध्ये स्पर्शयोग्यः तनावः अस्ति । स्पेनदेशस्य राजा फेलिपषष्ठस्य स्थाने केवलं स्पेनदेशस्य प्रधानमन्त्री पेड्रो सञ्चेज् इत्येतम् आमन्त्रयितुं निर्णयः अस्य कूटनीतिकयुद्धक्षेत्रस्य केन्द्रबिन्दुः अभवत् । स्पेनदेशस्य राजदरबारस्य अस्वीकारः, यः एकेन रूढिगतेन ऐतिहासिकेन आख्यानेन चालितः, अन्तर्राष्ट्रीयसम्बन्धेषु उपनिवेशवादस्य स्थायिप्रभावस्य प्रमाणरूपेण तिष्ठति
२०१९ तमे वर्षे राष्ट्रपतिलोपेज् ओब्राडोरस्य कार्यकाले राजा फेलिप् षष्ठस्य आधिकारिकक्षमायाचनार्थं कृतं अनुरोधं मौनेन स्वीकृतवान्, येन विवादः अधिकं प्रेरितवान् । स्वीकारस्य अभावेन कूटनीतिकविनिमयानाम् उपरि दीर्घछाया पातिता, इच्छया अज्ञानस्य आरोपाः च प्रेरिताः। उपनिवेशवादस्य व्रणाः सुलभतया न निरामयाः इति ऐतिहासिकसन्दर्भः एकं प्रबलं स्मारकं कार्यं करोति ।
परन्तु एषा सरलप्रतीतघटना गहनतरं वास्तविकतां प्रकाशयति यत् औपनिवेशिक-इतिहासस्य स्थायि-जटिलताः समकालीन-अन्तर्राष्ट्रीय-सम्बन्धेषु क्रीडन्ति एतत् शक्तिगतिशीलतायाः एतासां विरासतां मार्गदर्शनस्य कठिनतां प्रकाशयति तथा च पूर्वाभिलाषाः ये पीढयः यावत् विलम्बन्ते।
कूटनीतिक-अवस्थातः अन्तर्राष्ट्रीय-संवादपर्यन्तं : १.सम्प्रति राजनैतिकपरिदृश्यं अनुमानैः प्रचण्डं वर्तते यतः उभयराष्ट्रद्वयं अस्य कूटनीतिकगतिगतिस्य सङ्गतिं करोति। किं सच्चिदानन्दसंकल्पः सम्भवति ?
एतेषां जटिलसम्बन्धानां दिशानिर्धारणे आगामिवर्षाणि महत्त्वपूर्णानि भविष्यन्ति, भवेत् संवादस्य मेलनेन वा अग्रे रूढिगतविभाजनस्य माध्यमेन वा। एतेषां सांस्कृतिकविभाजनानाम् सेतुबन्धनार्थं स्थायिशान्तिं, अवगमनं च प्रति अग्रे गन्तुं काः रणनीतयः प्रयोक्तुं शक्यन्ते?