गृहम्‌
करनीतेः विखण्डितः टेपेस्ट्री : वर्तमानपरिदृश्यस्य समीक्षात्मकदृष्टिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

करस्य विस्तृतसरणीयाः आर्थिकविविधतायाः वर्धमानस्य आवश्यकतायाः च कारणेन चीनस्य करनीतयः अधिकसङ्गठनस्य दीर्घकालीनसफलतायाः च मार्गं अन्विष्यमाणाः चौराहस्य सम्मुखीभवन्ति। एतत् विश्लेषणं वर्तमानचुनौत्यस्य अमूल्यं अन्वेषणं प्रदाति तथा च अधिकस्थिरस्य कुशलस्य च करव्यवस्थायाः सम्भाव्यसमाधानस्य अन्वेषणं करोति।

चीनस्य करनीतेः जटिलता व्यापकस्य आर्थिकचुनौत्यस्य प्रतिबिम्बम् अस्ति यत् सर्वेषां नागरिकानां लाभाय स्थायित्वं समानं च विकासं प्राप्तुं शक्यते। एतदर्थं अल्पकालिकसमाधानात् दीर्घकालीनदृष्टिपर्यन्तं प्रतिमानपरिवर्तनस्य आवश्यकता वर्तते, यत्र भविष्यस्य कृते अधिका राजकोषीयस्थिरतां प्रदातुं राष्ट्रियविकासे प्रभावीरूपेण योगदानं दातुं शक्नोति इति प्रणालीनिर्माणे केन्द्रीभवति।

हालवर्षेषु करनीतेः विखण्डनस्य प्रवृत्तिः वर्धमानः अस्ति यत्र प्रत्येकं नूतनं राजकोषीयहस्तक्षेपः प्रायः विशिष्टान्, स्थानीयकृतान् विषयान् एकान्तरूपेण सम्बोधयति। एतेन तात्कालिकआवश्यकतानां सम्बोधनार्थं निर्मितानाम् अल्पकालीननीतीनां प्रसारः जातः, प्रायः स्थायिसमाधानं निर्मातुं असफलाः च भवन्ति । फलतः एषः विखण्डितः उपायः असङ्गतिं सीमां च प्रवणं व्यवस्थां निर्माति ।

दत्तांशस्य निकटतया परीक्षणेन एकः चिन्ताजनकः प्रवृत्तिः ज्ञायते यत् करप्रोत्साहनस्य प्रचलनं यत् बहुसंख्याकं बहुधा च असङ्गतं च भवति। अन्तिमेषु वर्षेषु नवप्रवर्तितानां करनीतिविनियमानाम् अत्यधिकमात्रायाः कारणेन व्यवसायानां नागरिकानां च कृते सूचनानां अतिभारः जातः, येन भ्रमः उत्पन्नः, सूचितनिर्णयनिर्माणे च बाधा अभवत्

मूल्यवर्धितकरस्य (vat) उदाहरणं गृह्यताम् यः राजस्वसृजनार्थं महत्त्वपूर्णां भूमिकां निर्वहन् आर्थिकविकासस्य चालकरूपेण अल्पप्रयोगः एव तिष्ठति वैट्-व्यवस्थायाः अन्तः छूटस्य प्रचुरता विषयान् अधिकं जटिलां करोति, येन व्यवसायानां मार्गदर्शनं कठिनं भवति । नीतीनां इदं जटिलं जालं एकं वातावरणं निर्माति यत्र अनुपालनं कुशलव्यापारसञ्चालनं च अप्रत्याशितनियामकपरिदृश्येन निरन्तरं बाधितं भवति।

वर्तमानव्यवस्था दीर्घकालीन, स्थायिसमाधानं प्रति प्रतिमानपरिवर्तनस्य आग्रहं करोति यत् आर्थिकचुनौत्यस्य परस्परसम्बद्धप्रकृतेः सम्बोधनं करोति। करनीतिं व्यवस्थितरूपेण राष्ट्रियविकासस्य व्यापकरूपरेखायां एकीकृत्य चीनदेशः अधिकाधिकवित्तस्थिरतां प्राप्तुं स्वनागरिकान् विकासस्य समृद्धेः च अवसरैः सशक्तं कर्तुं च गन्तुं शक्नोति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन