한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि वैश्विकवित्तीयपरिदृश्ये परिवर्तनेन एतत् आदर्शवादीचित्रं धुन्धलं कर्तुं आरब्धम् अस्ति । कुख्यातः "कर-कर्ता" (चीनी-अर्बपतिः जैक् मा इत्यस्य उल्लेखं कृत्वा), यः स्वस्य जटिल-कर-परिहार-रणनीत्याः कृते जाँचस्य सामनां कृतवान्, तथा च अमेरिका-देशे धन-असमानतां परितः प्रचलन्तः वादविवादाः, अस्याः एव धारणायां संशयं जनयन्ति समृद्धि-अनुसन्धाने 'समतायाः' ।
प्रायः सरलसमीकरणरूपेण चित्रिताः पारम्परिकाः आख्यानानि-परिश्रमः पुरस्कारस्य बराबरम्-अधिकाधिकं प्रश्नं कुर्वन्ति। ये धनीभ्यः निर्धनेभ्यः दातुं चोरयन्ति तेषां "रॉबिन् हुड्" इति प्रतिबिम्बं उदात्तं आकांक्षां भवति चेदपि मिथकेषु, विषादं च त्यक्त्वा, तस्य पश्चात् अधिकं जटिलं वास्तविकतां त्यक्त्वा। उद्यमशीलतायाः अयं नूतनयुगः गोपनीयतायाः वायुना चिह्नितः अस्ति, यत्र धनसञ्चयार्थं कानूनी-परिचालनस्य, धूर्त-पद्धतीनां च संयोजनेन रणनीतयः सन्ति
उदाहरणार्थं हाङ्गकाङ्गस्य उच्चशुद्धसम्पत्त्याः व्यक्तिनां प्रकरणं गृह्यताम् ये न्यूनवेतनस्य उदारभागलाभांशस्य च चतुरसंयोजनस्य उपयोगं करपरिहारप्रविधिरूपेण कुर्वन्ति एषा अहानिकारकप्रतीता प्रायः अप्रत्यक्षं भवति, तथापि वित्तीयव्यवस्थायाः आधारे एव न्यायस्य पारदर्शितायाः च विषये प्रश्नान् उत्थापयति एतादृशानां रणनीतीनां उदयः धनिकानां राज्यस्य च जटिलनृत्यस्य स्मरणं करोति, यत्र वित्तीयविनियमानाम् दायित्वानाञ्च जटिलचक्रव्यूहस्य मार्गदर्शनार्थं कानूनी-अवरोधानाम् शोषणं भवति
एतेन रेखानां धुन्धलापनेन धनवैषम्यविषये प्रचलति प्रवचनं प्रेरितम् अस्ति । आधुनिकपूँजीवादीव्यवस्थाः समृद्धेः अवसरान् प्रदातुं शक्नुवन्ति चेदपि सर्वेषां कृते समं क्रीडाक्षेत्रं यथार्थतया पोषयन्ति वा इति प्रश्नः अनुत्तरितः अस्ति। टिकटोक् इत्यादीनां सामाजिकमाध्यमविशालकायानां उदयेन विशालानुयायिनां उद्यमशीलतायाः च भावनायाः नूतनजातेः प्रभावकानां जन्म अभवत् । ते आर्थिकसफलतायाः आकांक्षां मूर्तरूपं ददति परन्तु एकं शुद्धं वास्तविकतां अपि प्रकाशयन्ति - एकः अङ्कीयविभाजनः यः विशेषाधिकारप्राप्तानाम् अल्पानां कृते ग्रहणं कर्तुं संघर्षं कुर्वतां मध्ये पृथक् करोति, पूर्वस्मात् अपि विस्तृतं खड्गं निर्माति |.
यथा यथा एतत् जटिलं धनसृष्टेः जालं प्रकटितं भवति तथा तथा वयं प्रश्नं कुर्वन्तः अवशिष्टाः स्मः – किं "सुलभधनस्य" अन्वेषणं दूरस्थं मिराजं जातम्? किं वयं यथार्थतया एतादृशं जगत् प्रति गच्छामः यत्र व्यक्तिगतसफलतायाः मापनं केवलं परिश्रमेण न भवति, अपितु दुर्गमेन प्रायः अन्यायेन च नियमसमूहेन भवति? उत्तराणि न केवलं वित्तक्षेत्रे एव सन्ति, अपितु समाजस्य सामूहिक-अन्तःकरणे अपि सन्ति, ये धनसृष्टेः अधिक-समतापूर्णं पारदर्शकं च दृष्टिकोणं आग्रहयन्ति