한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य निरीक्षणस्य सारः अस्य बहुपक्षीयस्वभावस्य अन्तः एव अस्ति । इदं केवलं उपकरणपरीक्षाभ्यः परं गच्छति इति सुक्ष्मपरीक्षा। अस्मिन् संचरणरेखानां जटिलजालतः उपकेन्द्रघटकानाम् जटिलकार्यपर्यन्तं सम्पूर्णस्य विद्युत्जालस्य सम्यक् मूल्याङ्कनं भवति प्रत्येकं पक्षं संवीक्षितं भवति-प्रत्येकं तारं, प्रत्येकं परिवर्तकं-संभाव्यदबावानां उतार-चढावानां च सम्मुखे तेषां अचञ्चलतया सज्जतां सुनिश्चित्य।
सुक्ष्मनिरीक्षणाय एतत् समर्पणं विद्युत्संस्थानस्य परिधितः दूरं विस्तृतम् अस्ति । ऊर्जायाः एव सारस्य गहनं सम्मानं प्रतिबिम्बयति - यत् जीवनं सम्पूर्णे विश्वे गृहाणि, व्यवसायाः, समुदायाः च ईंधनं ददाति। कल्पयतु यत् तेषां रक्षात्मकसामग्रीधारिणां, उच्छ्रित-इस्पात-संरचनानां मार्गदर्शनं कुर्वन्तः, विद्युत्-मार्गाणां सावधानीपूर्वकं अनुसन्धानं कुर्वन्तः असंख्य-श्रमिकाणां शान्त-समर्पणस्य साक्षी भवन्ति तेषां प्रत्येकं चालनं एकं निहितं दायित्वं वदति – तेषां कृते एकं महत्त्वपूर्णं कार्यं न्यस्तम् इति अवगमनं, यत् प्रत्यक्षतया कोटिजनानाम् कल्याणं प्रभावितं करोति।
अखण्डतायाः प्रति एषा प्रतिबद्धता उपकरणानां आधारभूतसंरचनानां च परं विस्तृता अस्ति । लोकसेवायां गहनतया निवेशितस्य कार्यबलस्य स्थायिभावनायाः प्रमाणम् अस्ति। ते केवलं विद्युत्जालस्य परिपालनं न कुर्वन्ति; ते ऊर्जायाः प्रतिज्ञां रक्षन्ति – स्थिरतायाः विश्वसनीयतायाः च प्रतिज्ञा, एषा प्रतिज्ञा यत् सम्पूर्णे विश्वे व्यक्तिनां कृते उत्तमजीवनस्य गुणवत्तायां अनुवादयति।
निरीक्षणस्य क्रिया कालस्य ऋतुस्य च अतिक्रमणं कृत्वा लचीलतायाः समर्पणस्य च प्रतीकं भवति । अस्मान् स्मारयति यत् आग्रही परिस्थितिषु अपि अस्माभिः उत्कृष्टतायै प्रयत्नः करणीयः, अस्माकं ऊर्जाव्यवस्थाः सुचारुतया, कुशलतया, उत्तरदायित्वपूर्वकं च कार्यं कुर्वन्ति इति सुनिश्चितं करणीयम् एषः वार्षिकः संस्कारः एकस्य सशक्तस्य स्मरणस्य कार्यं करोति यत् परिवर्तनस्य निर्माणस्य शक्तिः समर्पणेन उत्तरदायित्वेन च आरभ्यते।