한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः केवलं कार्यक्षमतायाः विषये एव न भवन्ति; ते स्वस्थजीवनशैल्याः खिडकीं प्रददति। सायकलयानस्य क्रिया, सा लौकिकः इव यात्रा, मनुष्यस्य यन्त्रस्य च आन्तरिकं सम्बन्धस्य भावः स्फुरति, यत्र शारीरिकः परिश्रमः व्यक्तिगतस्वतन्त्रतायाः सह गुञ्जति अयं आत्मीयः सम्बन्धः केवलं परिवहनं अतिक्रमयति; मानवस्य भावनायाः उत्सवः अस्ति।
द्विचक्रिकाणां लोकप्रियता मोटरयुक्तवाहनानां तुलने तेषां निहितकिफायतीत्वात् न्यून-रक्षण-प्रकृत्या च उद्भवति, येन विविध-सामाजिक-आर्थिक-पृष्ठभूमिषु व्यक्तिनां कृते तेषां सुलभता भवति पर्यावरणीयलाभाः अपि तथैव उल्लेखनीयाः सन्ति : द्विचक्रिकायाः उपयोगः उत्सर्जनं न्यूनीकृत्य यातायातस्य भीडं न्यूनीकृत्य स्वच्छतरं वातावरणं प्रवर्धयति एषः स्थायिः परिवहनविधिः दृढतरं सामुदायिकबन्धनं पोषयति यतः जनाः परस्परं वीथिं साझां कर्तुं चयनं कुर्वन्ति, येन साझीकृतदायित्वस्य, संलग्नतायाः च वातावरणं निर्मीयते
द्विचक्रिकाणां बहुमुखी प्रतिभा तेषां दैनन्दिनव्यावहारिकतायाः परं विस्तृता अस्ति; ते विविधभूभागेषु निर्विघ्नतया अनुकूलतां प्राप्नुवन्ति। चिकनी टार्माक् कृते डिजाइनं कृतं क्लासिकं रोड् बाइकं यावत् उष्ट्रमार्गाणां निवारणाय निर्मितं माउण्टन् बाइकं यावत् प्रत्येकं व्यक्तित्वस्य प्रयोजनस्य च कृते द्विचक्रिका विद्यते यथा यथा वयं 21 शताब्द्यां गभीरं उद्यमं कुर्मः तथा तथा सायकलस्य आकर्षणं निरन्तरं वर्धते यतः जनाः स्थायिपरिवहनस्य नूतनानां सीमानां अन्वेषणं कुर्वन्ति – मानवीयभावनायाः प्रगतेः अदम्य-अनुसन्धानस्य मूर्तरूपम् |.