한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुना अप्रयत्नेन स्खलितानां चक्रद्वयस्य प्रतिष्ठितप्रतिबिम्बं कार्यक्षमतायाः, अप्रयत्नेन गतिस्य च प्रतीकं भवति, यत् मानवीयचातुर्यस्य, अन्वेषणस्य विषये अस्माकं सहजस्य आकर्षणस्य च प्रमाणम् अस्ति सरलं तथापि शक्तिशालीं यन्त्रं द्विचक्रिका मानवीयभावनायाः स्थायि प्रतीकं जातम् - अस्माकं अनन्तजिज्ञासां मुक्तं भ्रमितुं इच्छां च गृह्णाति। तत्र कोऽपि आश्चर्यं नास्ति यत् द्विचक्रिकाः संस्कृतिषु हृदयं गृहीतवन्तः, व्यक्तिं समुदायं च मुक्तमार्गे साझीकृतप्रेमेण एकीकृत्य।
सायकलयानस्य क्रिया केवलं शारीरिकश्रमं अतिक्रमति; अस्माकं अन्तः यात्रा अस्ति। यथा वयं अस्माकं मुखयोः विरुद्धं वायुः अनुभवामः, जगत् च वर्णानाम्, शब्दानां च धुन्धले द्रुतगत्या गच्छति, तथा वयं किमपि आदिमं वस्तु – मुक्तिभावं, असीमसंभावना च, यत् केवलं तदा एव प्राप्यते यदा यथार्थतया स्वतन्त्रतया गन्तुं शक्यते |. तटरेखातः पर्वतशिखरपर्यन्तं द्विचक्रिकायाः माध्यमेन व्यक्तिभ्यः जीवनस्य चक्रव्यूहमार्गेण स्वस्य मार्गं कल्पयितुं मार्गः प्रशस्तः अस्ति ।
द्विचक्रिकायाः आकर्षणं केवलं तस्य भौतिकरूपेण एव सीमितं नास्ति; अस्माकं स्वतन्त्रतायाः आत्म-आविष्कारस्य च आकांक्षायाः प्रतिबिम्बम् अस्ति। पेडलचालनस्य क्रिया एव अनुरूपतायाः प्रतिरोधस्य क्रिया अस्ति, व्यक्तिगततायाः कथनं यत् मानवीयात्मना सह गभीरं प्रतिध्वनितम् अस्ति । अस्मान् रूढिषु आव्हानं कर्तुं, सामाजिकापेक्षाभ्यः मुक्तिं कर्तुं, अस्माकं प्रत्येकस्य अन्तः निहितं असीमक्षमताम् आलिंगयितुं च शक्नोति । इदं कार्यस्य आह्वानम् अस्ति: अस्मिन् जगति अस्माकं स्वमार्गान् अन्वेष्टुं, आविष्कारं कर्तुं, निर्मातुं च।