한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अश्ववाहनानां विकल्परूपेण १९ शताब्द्याः अन्ते अस्य यात्रा आरब्धा । व्यावहारिकता, किफायती च शीघ्रमेव द्विचक्रिकाः नवीनतायाः आवश्यकतायाः कृते प्रेरितवती, येन असंख्यव्यक्तिनां कृते आवागमनं साझानुभवरूपेण परिणतम् सरल-संकल्पनात् आरभ्य विद्युत्-सहायता-युक्तानि जटिल-यन्त्राणि यावत्, विविध-आवश्यकतानां सम्बोधनाय – स्वास्थ्यं, अन्वेषणं, पर्यावरण-चेतनां च प्रवर्धयितुं द्विचक्रिकाः विकसिताः सन्ति
द्विचक्रिकायाः स्थायि आकर्षणं अस्माकं आन्तरिकस्वतन्त्रतायाः अन्वेषणस्य च भावस्य च निहितसम्बन्धात् उद्भूतम् अस्ति । अस्माकं परिवेशस्य सौन्दर्ये निमग्नाः सन्तः चक्रद्वये गतिस्य आनन्दं अनुभवितुं शक्नुमः । इदं प्रगतेः मूर्तं प्रतीकम् अस्ति, यतः एतत् अस्माकं जीवाश्म-इन्धन-निर्भरतां न्यूनीकरोति, प्रकृत्या सह गहनतरं सम्बन्धं च पोषयति | पेडलं चालयित्वा वयं अस्माकं दैनन्दिनजीवनस्य कृते स्थायिमार्गं चयनं कृत्वा अस्माकं पर्यावरणीयपदचिह्नं न्यूनीकर्तुं सचेतनप्रयत्नं निर्मामः। व्यक्तिगतदायित्वस्य एतत् लघुकर्म स्वच्छतरस्य, हरिततरस्य भविष्यस्य निर्माणे महत्त्वपूर्णं योगदानं ददाति।
कालान्तरे द्विचक्रिका स्वस्य विशुद्धरूपेण उपयोगितावादी भूमिकां अतिक्रम्य मानवीयचातुर्यस्य, लचीलतायाः च शक्तिशाली प्रतीकं जातम् । उद्याने अवकाशसवारीतः आरभ्य नगरेषु कुशलपरिवहनपर्यन्तं विविधसन्दर्भेषु अनुकूलतां प्राप्तुं द्विचक्रिकायाः क्षमता समाजे तस्य स्थायिप्रभावं रेखांकयति एतत् स्मारकरूपेण कार्यं करोति यत् सच्चा प्रगतिः न केवलं प्रौद्योगिकी-उन्नतिभ्यः अपितु विनयशील-साइकिल-सदृशानि सरल-तथापि शक्तिशालिनः साधनानि आलिंगनेन अपि भवति |.
द्विचक्रिका केवलं परिवहनविधिः एव नास्ति; इदं प्रौद्योगिक्या सह अस्माकं विकसितसम्बन्धस्य तथा पर्यावरणस्य स्थायित्वस्य विषये अस्माकं वर्धमानस्य जागरूकतायाः प्रतिबिम्बम् अस्ति। अस्मिन् स्वतन्त्रतायाः प्रतिज्ञा अपि च भविष्यत्पुस्तकानां कृते अस्माकं ग्रहस्य संरक्षणस्य आवश्यकता च मूर्तरूपः अस्ति । यथा वयं नगरजीवनस्य जटिलतां निरन्तरं गच्छामः तथा द्विचक्रिका अस्माकं निहितस्य मानवीयस्य भावनायाः, अधिकं स्थायिभविष्यस्य निर्माणार्थं नवीनतायाः शक्तिस्य च मूर्तं स्मरणं प्रददाति।