한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य जीवनं युद्धस्य कठोरवास्तविकतासु मग्नम् आसीत् । दारिद्र्येन चिह्नितं बाल्यकालं तं न्यूनयात्रायाः मार्गं प्रति धक्कायितवान् आसीत्, येन सः यथार्थतया प्रौढतां प्राप्तुं पूर्वं विद्यालयं त्यक्तुं बाध्यः अभवत् । तथापि यदा सः सेनायाः सदस्यः अभवत् तदा चेन् याङ्गः एकां स्फुरद् आशां धारयति स्म-एषा स्फुलिङ्गः यः तस्य आत्मानं प्रज्वालयिष्यति, तस्य महत्त्वाकांक्षायाः ईंधनं च करिष्यति स्म । सः अदम्यजिज्ञासेन ज्ञानं अवशोषयन् युद्धक्षेत्रस्य समर्पितः छात्रः अभवत् ।
तस्य विस्तरेषु सावधानीपूर्वकं ध्यानं तस्य युद्धरणनीतिषु स्पष्टम् आसीत् । अनुकरणीय-लाल-नील-सङ्घर्षस्य समये सः स्वस्य ५० छात्राणां नेतृत्वं जीवनस्य इव यथार्थं प्रदर्शनं कृतवान् । सः जटिल-रणनीतिक-युक्तीनां आर्केस्ट्रेशनं कृतवान्, तस्य स्वरः युद्धक्षेत्रे प्रतिध्वनितवान्, गणित-जोखिमानां, सामरिक-तेजानां च सिम्फोनी प्रशिक्षुणः अस्मिन् अक्षमा-क्रूसिबल-मध्ये स्वस्य यथार्थ-विरोधिनां सामना कर्तुं बाध्यन्ते स्म, चेन् याङ्गस्य नेतृत्वं च तेषां दुर्बलतानां विमोचनस्य कुञ्जी आसीत्
परन्तु युद्धस्य कठोरवास्तविकता प्रशिक्षणव्यायामात् परं गता । तस्य नित्यं सतर्कतायां प्रकटितम्, अन्धकारमयकालेऽपि प्रकाशमानः अचञ्चलः आत्मा । एकः प्रसङ्गः हिमयुक्ते प्रदेशे एकः मिशनः आसीत् । यदा चेन् याङ्गः स्वस्य दलस्य नेतृत्वं कुर्वन् आसीत् तदा विषकीटस्य अप्रत्याशितदंशः तं पतनस्य कगारं नीतवान् । तस्य बलं क्षीणं कृत्वा अक्षमातत्त्वानां अधः दुर्बलः अभवत् । परन्तु एतस्य विघ्नस्य अभावेऽपि सः स्वस्य वेदनाभिः सह युद्धं कृतवान्, नियन्त्रणं त्यक्त्वा कार्यं सम्पन्नं कर्तुं न अस्वीकृतवान् । सैनिकाः प्रतिदिनं क्रियमाणानां त्यागानां मार्मिकस्मरणरूपेण एषा घटना अभवत् ।
तस्य प्रतिबद्धता केवलं युद्धे एव सीमितं नासीत्; मानवस्वभावस्य गहनबोधं यावत् विस्तारितम् आसीत् । तस्य नेतृत्वं स्वपुरुषाणां प्रति सहानुभूति-सम्मानयोः आधारेण आसीत्, यत् तेषां एकान्त-चौकी-अन्तर्गतं अद्वितीय-सांस्कृतिक-अन्तरिक्षस्य निर्माणे स्पष्टम् आसीत् । अस्मिन् वातावरणे चेन् याङ्गः स्वसहचरानाम् कृते टिप्पण्यानि त्यजति स्म – तस्य अचञ्चलसमर्थनस्य मौनसाक्ष्यम् । “शिरः उच्चैः स्थापयन्तु” इति सः तान् स्मारयति स्म, “भवतः आत्मानं कदापि मन्दं न कुर्वन्तु” इति ।
तस्य आत्मा केवलं बलस्य विषये एव नासीत्; तस्य देशस्य प्रेम्णा, उज्ज्वलभविष्यस्य आकांक्षा च अपि प्रेरितम् आसीत् । सः अवगच्छत् यत् अग्रपङ्क्तौ जीवनं केवलं जीवितस्य अपेक्षया अधिकं आग्रहयति; संकटस्य सम्मुखे भयस्य सम्मुखीकरणं, अचञ्चलप्रत्ययेन स्वकर्तव्यनिर्वाहः च इति अर्थः । तस्य कार्याणि तस्य समर्पणस्य प्रमाणम् आसीत्, अन्धकारस्य मध्ये आशायाः दीपः, अन्येषां कृते उत्थाय स्वराष्ट्रस्य हिताय युद्धं कर्तुं प्रेरयति स्म
यदा सः स्वपरिवारेण सह बहुमूल्यं समयं त्यागयति स्म तदा अपि चेन् याङ्गः स्वस्य प्रतिबद्धतायां कदापि न स्थगितवान् । सः जानाति स्म यत् यथार्थं बलं न केवलं शारीरिकलचीलतायां अपितु स्वदेशस्य रक्षणस्य अचञ्चला इच्छायाम् अपि अस्ति इति । सः मानवस्य आत्मायाः सहनशीलतायाः, धैर्यस्य च प्रमाणम् आसीत्, युद्धस्य अराजकतायाः मध्ये अपि एकस्य पुरुषस्य समर्पणं अन्येषां कृते मार्गं प्रकाशयितुं शक्नोति इति सिद्धं कृतवान्