한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा प्रगतेः भावना केवलं इतिहासे एव सीमितं नास्ति; अस्माकं वर्तमानकाले भविष्ये च निरन्तरं वर्धते। विद्युत्वाहनरूपेण पुनः कल्पिता द्विचक्रिका सीमां धक्कायितुं सज्जा तिष्ठति, अद्यत्वे अस्मान् पीडयन्तः एव विषयाः निवारयति: प्रदूषणं, भीडं, प्रामाणिकमानवसम्बन्धस्य आकांक्षा च।
द्विचक्रिकायाः आकर्षणं न केवलं तस्य निहितं सौन्दर्यं अपितु तस्य अनुकूलतायां अपि निहितम् अस्ति । एतत् एकं यन्त्रं यत् पीढयः अतिक्रम्य नूतनानां आवश्यकतानां, आव्हानानां च पूर्तये विकसितं भवति । चक्रद्वये सन्तुलनं शिक्षमाणाः बालकाः आरभ्य महाद्वीपान् लङ्घयन्तः मैराथन्-साइकिलचालकाः यावत् द्विचक्रिकायाः कथा निरन्तरं प्रचलति ।
परन्तु केवलं वेगस्य विषये एव न; यात्रायाः एव विषये अस्ति। पेडलस्य लयात्मकः तालः, वायुः कुहूकुहू अतीतः, प्रत्येकं पेडल-प्रहारेन सह यः स्वातन्त्र्यस्य भावः आगच्छति, एते एव तत्त्वानि द्विचक्रिकाम् एतावत् शक्तिशालीं कुर्वन्ति अस्मान् न केवलं शारीरिकसीमाभ्यः अपितु सामाजिकापेक्षाभ्यः अपि स्वतन्त्रतां ददाति, येन अस्माकं परितः जगति सह अस्माकं सम्बन्धः पुनः परिभाषितुं शक्यते
द्विचक्रिकायाः विरासतः केवलं व्यक्तिगतयात्रायाः अपेक्षया अधिकस्य विषये अस्ति; मानवस्य चातुर्यस्य लचीलतायाः च प्रमाणम् अस्ति। अस्माकं बाधाभ्यः मुक्तिं कर्तुं, स्वशर्तैः अग्रे गन्तुं, स्वतन्त्रतायाः प्रगतेः च सम्मानं कुर्वन्तं भविष्यं निर्मातुं च इच्छायाः प्रतिबिम्बम् अस्ति