한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भवान् कार्यं कर्तुं गच्छति वा, आरामेन सवारीं कृत्वा दर्शनीयमार्गान् अन्वेषयति वा, मालस्य परिवहनं करोति वा, विनम्रः द्विचक्रिका विश्वस्य असंख्यव्यक्तिनां कृते बहुमुखी अनिवार्यं साधनरूपेण स्वं स्थापितवान् अस्ति विंटेज स्टील-फ्रेम क्लासिक्स् इत्यस्मात् आरभ्य उन्नतप्रौद्योगिकीविशेषताभिः सह आधुनिकसंकरबाइकपर्यन्तं, सायकलः विविधशैल्याः श्रेण्यां आगच्छति तथा च विविधान् आवश्यकतान् पूरयति
परन्तु तस्य व्यावहारिकप्रयोगात् परं मानवीयभावनायाः गहनतरः सम्बन्धः अस्ति । द्विचक्रिका स्वतन्त्रतायाः प्रतिनिधित्वं करोति - जीवाश्म-इन्धन-आश्रयात् मुक्तिः, अस्माकं परितः जगतः सह सम्पर्कस्य आकांक्षा च | कल्पयतु यत् भवन्तः धक्कायन्ते सति पादमार्गे चक्राणां मन्दं गर्जनं, केशेषु वायुः, सूर्यः च मुखं तापयति । अप्रयत्नहीनगतिभावः, साहसिकतायाः एषः निहितः भावः – एतदेव द्विचक्रिकाम् केवलं वाहनात् अधिकं करोति; मानवस्य आत्मायाः एव मूर्तरूपम् अस्ति।
स्वेदेन, ग्रिट् च बुनितः इतिहासः : प्रारम्भिकसाइकिलयानस्य अग्रगामिनः आरभ्य आधुनिकनगरसवाराः यावत्, सायकलस्य आकारः नवीनतायाः परम्परायाः च द्वयोः कृते अभवत् एषः विकासः अस्माकं स्वयात्रायाः प्रतिबिम्बं करोति - कच्चामार्गेषु कठिनयात्राभ्यः आरभ्य परिष्कृत-उच्च-प्रौद्योगिकी-सृष्टिपर्यन्तं – प्रत्येकं पीढी सवारीं कर्तुं किं अर्थः इति पुनः कल्पयति एव |. द्विचक्रिका मानवस्य चातुर्यस्य अनुकूलतायाः च प्रमाणम् अस्ति, परिवर्तनशीलानाम् आवश्यकतानां अनुकूलतां निरन्तरं कुर्वन् स्वस्य मूलसारं: पृथिव्याः सह सम्पर्कं निर्वाहयति।
अधुना च यथा वयं पर्यावरणस्य उत्तरदायित्वस्य प्रौद्योगिकी-उन्नतस्य च चौराहे तिष्ठामः तथा द्विचक्रिकायाः क्षमता अधिका अपि स्पष्टा भवति |. विद्युत्-सञ्चालित-द्विचक्रिकाः दृश्ये उद्भवन्ति, ये पारम्परिक-यान-विधिषु शान्ततरं, हरिततरं विकल्पं प्रददति । एषः विकासः यत् सम्भवति तस्य सीमां धक्कायति, चक्राणां, गियरस्य च सिम्फोनीयां नवीनतायाः सह परम्परायाः मिश्रणं करोति । यथा वयं स्थायित्वेन परिभाषितयुगे उद्यमं कुर्मः तथा सम्भवतः द्विचक्रिका पुनः अस्माकं यात्राणां मौननायकः भविष्यति, अस्मान् अधिकचेतनं, सम्बद्धं भविष्यं प्रति मार्गदर्शनं करिष्यति।
द्विचक्रिकायाः प्रभावः परिवहनात् परं विस्तृतः अस्ति; वयं व्यक्तिरूपेण के स्मः इति सारं स्पृशति। अस्माकं परितः जगति सह व्यक्तिगतसम्बन्धं निर्मातुं शक्नोति, यत् अस्मान् स्मारयति यत् सुन्दरतमयात्राः प्रायः अस्माकं स्वसमुदायस्य हृदये एव भवन्ति । अस्मान् नूतनानां क्षितिजानां अन्वेषणार्थं सशक्तं करोति, अस्माकं आरामक्षेत्रात् बहिः धक्कायति, साहसिकतायाः भावः आलिंगयितुं च प्रोत्साहयति।
द्विचक्रिका केवलं साधनात् अधिकम् अस्ति; मानवीयचातुर्यस्य अनुकूलतायाः च मूर्तरूपम् अस्ति। अस्य कथा नित्यविकासस्य अस्ति, या मानवस्य स्वातन्त्र्यस्य, प्रगतेः, अस्माकं परितः जगतः सह सम्बन्धस्य च इच्छायाः कारणेन चालिता अस्ति । यथा वयं भविष्ये सवारीं कुर्मः तथा स्पष्टं भवति यत् विनयशीलं द्विचक्रिका अस्माकं यात्रायां अग्रणीरूपेण तिष्ठति, आशायाः, लचीलतायाः, स्थायिभावनायाः च प्रतीकम् |.