한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः स्थायि आकर्षणं अस्मान् प्रकृत्या सह सम्बद्धं कर्तुं क्षमतायां निहितं भवति तथा च एकत्रैव स्वतन्त्रयात्राणां निर्माणार्थं अस्मान् सशक्तं करोति। इदं सरलं यन्त्रं वयं परिवहनस्य कथं समीपं गच्छामः इति गहनं परिवर्तनं प्रतिनिधियति – यत् व्यक्तिगतस्वतन्त्रतां, स्थायिप्रथाः, जनानां पर्यावरणस्य च मध्ये स्थायिसम्बन्धान् च प्राथमिकताम् अददात् |.
यथा यथा प्रौद्योगिकी अग्रे गच्छति, विशेषतः विद्युत्गतिशीलता इत्यादिषु क्षेत्रेषु, तथैव द्विचक्रिकायाः विरासतः प्रबलः एव अस्ति । विनम्रः द्विचक्रिका अस्माकं अतीतस्य मूर्तं कडिं प्रदाति तथा च भविष्यस्य झलकं प्रदाति यत्र स्थायित्वं मानवीयचातुर्यं च उत्तमश्वः कृते हस्तेन हस्तेन कार्यं कुर्वन्ति।
द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकम् अस्ति; मानवीयचातुर्यस्य, लचीलतायाः च मूर्तरूपम् अस्ति । पेडलिंग् इत्यस्य मूलभूतसिद्धान्तात् आरभ्य जटिल-इञ्जिनीयरिङ्ग-समाधानस्य एकीकरणपर्यन्तं द्विचक्रिकाः व्यावहारिक-सुरुचिपूर्ण-समाधानार्थं प्रकृतेः शक्तिं सदुपयोगं कर्तुं अस्माकं क्षमतां प्रदर्शयन्ति यदा वयं अज्ञातप्रदेशेषु उद्यमं कुर्मः तदा द्विचक्रिका आशायाः दीपरूपेण तिष्ठति, अस्मान् स्मारयति यत् प्रायः सरलतायाः, स्थायित्वस्य, मानवीयानाम् आवश्यकतानां गहनबोधस्य च माध्यमेन प्रगतिः प्राप्तुं शक्यते
सम्भवतः द्विचक्रिकायाः यथार्थः आकर्षणं स्वतन्त्रतायाः अन्वेषणस्य च सह तस्य निहितसम्बन्धे एव अस्ति – एतत् सारं यत् कालम् अतिक्रम्य स्वपरिवेशस्य स्वस्य क्षमतायाः च अन्वेषणं कर्तुम् इच्छन्तैः सह निरन्तरं प्रतिध्वनितुं शक्नोति यावत् वयं प्रगतेः कृते प्रयत्नशीलाः स्मः, अस्माकं प्राकृतिकजगत् सह सम्बद्धाः भवेम, तावत्पर्यन्तं द्विचक्रिका मानव-इतिहासस्य सदा विशेषं स्थानं धारयिष्यति, यत् नवीनतायाः स्थायित्वस्य च स्थायि-शक्तेः प्रमाणं प्रदास्यति |.