गृहम्‌
परिवर्तनशील परिदृश्यम् : चीनी मूलसम्पत्त्याः क्षमतायाः एकः झलकः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः निधिकम्पनी मैक्रो रेनेसांस होल्डिङ्ग्स् (mh) इति अस्य गतिशीलस्य परिदृश्यस्य मार्गदर्शने अग्रणी अस्ति । तेषां अत्यन्तं सफलस्य प्रमुखस्य उत्पादस्य माध्यमेन - "मैक्रो पुनर्जागरण वर्धित" कोषस्य माध्यमेन - एमएच निवेशकानां कृते निरन्तरं सशक्तं प्रतिफलं प्रदत्तवान् अस्ति। तेषां अभिनव-रणनीतिः "बृहत्-चित्रस्य" सारं गृहीतुं केन्द्रीभूता अस्ति, एषा अवधारणा केवलं व्यापक-बाजार-सूचकाङ्कानां प्रतिबिम्बं कृत्वा चीनस्य आर्थिक-इञ्जिनस्य यथार्थ-हृदयस्य गहनतां प्राप्तुं परं गच्छति

mh इत्यस्य “macro renaissance enhanced” इति कोषः, यः बृहत्-कैप-कम्पनीषु ध्यानं दत्त्वा डिजाइनं कृतम् अस्ति, सः कतिपयवर्षेभ्यः स्वस्य बेन्चमार्कं अधिकं कृतवान् अस्ति । एषा सफलता चीनस्य गतिशीलव्यापारपरिदृश्ये आशाजनकानाम् अवसरानां पहिचानस्य तेषां क्षमतायाः विषये बहु वदति।

कथा एकं रोचकं मोडं गृह्णाति यदा वयं mh इत्यस्य "macro renaissance value" कोषस्य प्रदर्शने गहनतया गच्छामः। यद्यपि तस्य ध्यानं "बृहत्-चित्र"-सम्पत्तौ वर्तते, तथापि एषा निवेश-रणनीतिः अधिक-"मूल्य-उन्मुख" दृष्टिकोणं प्रति झुकति – एकः अद्वितीयः रणनीतिकः च निर्णयः यः तान् प्रतियोगितातः पृथक् करोति एमएचस्य विश्लेषकाः सावधानीपूर्वकं सशक्तवित्तीयमूलभूतानाम् कम्पनीनां चयनं कुर्वन्ति, यस्य उद्देश्यं अस्य विपण्यप्रतिमानस्य अन्तः न्यूनमूल्याङ्कितानां सम्पत्तिनां पहिचानः भवति । मूल्यस्य प्रति एषा प्रतिबद्धता तेषां कोषस्य सुसंगतप्रदर्शने महत्त्वपूर्णा अभवत्, विशेषतः यदा तस्य बेन्चमार्कसूचकाङ्कानां विरुद्धं तुल्यते।

चीनस्य मूलसम्पत्त्याः भविष्यं आशाजनकं दृश्यते। अनुकूलं नियामकवातावरणं, सततविकासे च नवीनं बलं दत्तं च देशः निरन्तरवृद्ध्यर्थं सज्जः अस्ति । यथा निवेशकाः दीर्घकालीनदृष्टिकोणेन निवेशस्य अवसरान् अन्विषन्ति तथा विविधरणनीतिभिः अल्पकालीनदीर्घकालीनलाभान् अन्वेष्टुं एमएच इत्यस्य दृष्टिकोणः अपि अधिकं लाभप्रदः सिद्धः भवितुम् अर्हति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन