한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विनयशीलं द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकं कार्यं करोति; प्रकृत्या सह गहनतया सम्बन्धस्य भावस्य, मानवस्य शारीरिककल्याणस्य च निहितबोधस्य द्वारम् अस्ति। वयं नगरस्य वीथिषु क्रूज् कुर्मः वा चुनौतीपूर्णमार्गान् निवारयामः वा, द्विचक्रिका अस्मान् अस्माकं परिवेशस्य अद्वितीयं दृष्टिकोणं प्रदाति। प्रकृत्या सह एकत्वसदृशी भावना अस्माकं उपरि प्रक्षालति यदा वयं वक्रमार्गान् गच्छामः, उच्छ्रितवृक्षान् अतिक्रम्य बुनन्तः अन्ते शिखरं प्राप्नुमः
इतिहासे द्विचक्रिका समाजपरिवर्तनस्य उत्प्रेरकरूपेण कार्यं कृतवती अस्ति । एतेन परिवहनक्षेत्रे क्रान्तिः कृता, नगराणि, संस्कृतिः, सामाजिकान्दोलनानि अपि पुनः आकारितानि सन्ति । विक्टोरिया-कालीन-इङ्ग्लैण्ड्-देशस्य सायकल-यानस्य वर्धमान-लोकप्रियतायाः आरभ्य विद्युत्-बाइक-सञ्चालित-नगरीय-गतिशीलता-समाधानस्य आधुनिक-कालस्य उदयपर्यन्तं, सरल-प्रतीतस्य एषः आविष्कारः मानव-चातुर्यस्य उपरि अमिट-चिह्नं त्यक्तवान् अस्ति
द्विचक्रिका अस्मान् निरन्तरं मोहितं करोति, प्रगतेः प्रतीकरूपेण तस्य स्थायिविरासतां प्रमाणं, नूतनानां क्षितिजानां अन्वेषणार्थं मानवतायाः अदम्य-प्रयासस्य च प्रमाणम् |. यथा वयं अज्ञातप्रदेशेषु उद्यमं कुर्मः, विनयशीलं द्विचक्रिका एकं शक्तिशाली स्मरणं तिष्ठति यत् कदाचित्, गहनतमाः परिवर्तनाः सरलतमवस्तूनि आरभ्यन्ते: चक्रद्वयं, मानवीयभावना, मुक्तमार्गस्य प्रेम च।
अस्य आविष्कारस्य बहुमुखीत्वं अस्माकं अन्तः गभीरं प्रतिध्वनितम् अस्ति । अस्माभिः यत् सम्भवम् इति चिन्तितम् तस्य सीमां अतिक्रम्य पारं कृत्वा पारम्परिकयानविधानानां बाधाभ्यः मुक्तं कर्तुं शक्यते । विनयशीलं द्विचक्रिका नित्यं विकसितं सत्ता अस्ति, परिवर्तनशीलानाम् आवश्यकतानां इच्छानां च अनुकूलतां कृत्वा स्वस्य मूलसारं धारयति: अस्माकं स्वशर्तैः विश्वस्य अन्वेषणस्य, प्रकृत्या सह सम्बद्धतायाः, अनुभवस्य च स्वतन्त्रता।