한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वू किङ्ग् इत्यनेन विभिन्नेषु उद्योगेषु प्रमुखपरियोजनानां समर्थनार्थं सीएसआरसी-संस्थायाः प्रतिबद्धतां प्रकाशितवती । सः बोधयति स्म यत् - १.
csrc इत्यस्य समर्पणं m&a क्रियाकलापस्य सुविधायै केवलं नियमाः प्रदातुं परं गच्छति; ते व्यवहारस्य दक्षतां सुधारयितुम् सक्रियरूपेण कार्यं कुर्वन्ति। वू किङ्ग् इत्यनेन दर्शितं यत् एम एण्ड एस् इत्यत्र विभिन्नानां भुगतानसाधनानाम् उपयोगः कर्तुं शक्यते, यत्र इक्विटी स्वैप्स्, परिवर्तनीयबाण्ड्, नकदभुगतानं च सन्ति । सीएसआरसी सुव्यवस्थितप्रक्रियाणां परिचयं कृत्वा बाजारक्रीडकानां मध्यस्थानां च मध्ये सहकारिप्रयत्नानाम् पोषणं कृत्वा अधिकं चपलं कुशलं च एमएसएण्डए परिदृश्यं सुनिश्चितं कर्तुं प्रतिबद्धः अस्ति।
अग्रे पश्यन् सीएसआरसी समृद्धपुञ्जबाजारस्य आकारे स्वस्य सक्रियभूमिकां निरन्तरं करिष्यति। जनपरामर्शस्य माध्यमेन ते हितधारकान् संलग्नं कुर्वन्ति तथा च सूचीबद्धकम्पनीमूल्यांकनानां कृते विपण्य-अनुकूलमार्गदर्शिकानां विकासे निवेशं याचन्ते, निवेशकसंरक्षणस्य विपण्यस्थिरतायाः च अधिकसन्तुलितदृष्टिकोणं प्रोत्साहयन्ति।
एषः गतिशीलः उपायः चीनदेशस्य पूंजीविपण्यं वृद्ध्यर्थं प्राइम्ड् इति दृढं विश्वासं रेखांकयति । समीचीननियामकवातावरणं सीएसआरसी इत्यादिभिः विपण्य-अभिनेतृणां समर्थनेन च चीनस्य निवेश-परिदृश्ये आगामिषु वर्षेषु महत्त्वपूर्णं परिवर्तनं भवितुं निश्चितम् अस्ति