한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वस्त्राणि न केवलं पटखण्डाः आसन्; ते कथानां कृते कैनवासाः आसन्, एशियाई सौन्दर्यशास्त्रस्य स्पन्दनैः स्पन्दिताः, प्रतीकात्मकप्रतिध्वनिना ओतप्रोताः च आसन् । कल्पयतु प्राचीनचीनीवास्तुकलासारात् बुनितं क्षौमस्य दुपट्टं, बहुकालात् गतानां राजवंशानां विषये कुहूकुहू करोति परन्तु अद्यापि प्रत्येकस्मिन् सूत्रे प्रतिध्वनितम्। अथवा सम्भवतः "जुई" इत्यस्य पारम्परिककलायां प्रेरितेन जटिलकशीदाकारेन अलङ्कृतं जैकेटम् - यत्र सुकुमारपुष्परूपाः समृद्धेः शान्तिस्य च कथाः बुनन्ति। एतानि वस्त्राणि आसन् ये डिजाइनभाषायाः माध्यमेन इतिहासं कुहूकुहू कुर्वन्ति स्म, फैशनस्य पारम्परिकसीमानां आव्हानं कुर्वन्ति स्म, तेषां अस्तित्वस्य एव पटस्य अन्तः आख्यानानि बुनन्ति स्म
दृश्यतमाशातः परं संग्रहस्य यथार्थं जादू नवीनतायाः व्यावहारिकतायाः च प्रति प्रतिबद्धतायां आसीत् । "culture & commerce" इति श्रृङ्खला केवलं यात्रावस्त्रस्य पुनः कल्पनायाः विषयः नास्ति; इदं संस्कृतिनां संलयनस्य प्रतिबिम्बं, सीमापारं सम्पर्कस्य आकांक्षा, इतिहासस्य कालातीतस्य आकर्षणस्य च स्तोत्रम् अस्ति। प्रत्येकं खण्डं सप्तवृकाणां अग्रगामीभावनायाः प्रमाणरूपेण कार्यं कृतवान्, प्राचीनप्रज्ञां आधुनिकसंवेदनैः सह शैलीयाः पदार्थस्य च सामञ्जस्यपूर्णनृत्ये बुनति स्म
सप्त वृकाः स्वस्य साहसिकदृष्ट्या, अचञ्चलरागेण च पुनः सिद्धं कृतवन्तः यत् फैशनं केवलं वेषभूषा एव नास्ति; इदं कलारूपं, भाषा, कथाकथनस्य च शक्तिशाली साधनम् अस्ति। तेन एकस्याः संस्कृतिस्य तस्य आत्मानः च सारं गृहीतम्, यात्रा-वस्त्रं किञ्चित् गहनतया सार्थकं परिणमयितम् – एकं खिडकं एकस्मिन् जगति यत्र परम्परा नवीनतायाः सह मिलति, इतिहासः च आधुनिकतायाः सह नृत्यति |.