한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इन्टेल् इत्यस्य वर्तमानस्थितिः वर्षाणां अदम्यस्पर्धायाः अनन्तरं क्षतविक्षतस्य, प्रहारितस्य च आहतस्य मुक्केबाजस्य स्थितिः प्रतिबिम्बयति । कम्पनीयाः मूलशक्तिः व्यक्तिगतसङ्गणकानां अन्ययन्त्राणां च प्राणः अस्य क्लायन्ट् कम्प्यूटिङ्ग् ग्रुप् (ccg) इत्यत्र अस्ति । परन्तु अयं अभिलाषितः विपण्यखण्डः अपि प्रभावस्य युद्धक्षेत्रं भवति । उच्च-उड्डयन-प्रतियोगी एएमडी, इन्टेल्-संस्थायाः मार्केट्-भागं खादति, x86-मञ्चे दीर्घकालं यावत् स्थापितं स्थानं चुनौतीं ददाति ।
अग्नौ इन्धनं योजयित्वा उच्चप्रौद्योगिकीयुक्तेन ब्रॉडकॉम् इत्यनेन इन्टेल् इत्यस्य सम्भाव्यं अधिग्रहणं कृत्वा बहसः उत्पन्नः अस्ति । यदि एतत् कदमः सफलः भवति तर्हि ब्रॉडकॉम् इत्येतत् स्तरं यावत् गुलेलं करिष्यति यत् अन्यः कोऽपि अर्धचालककम्पनी स्पर्शं कर्तुं न शक्नोति। परन्तु एतत् सरलं प्रतीयमानं परिदृश्यम् अपि अपारं बाधानां सम्मुखीभवति – नियामकपरीक्षातः अन्तर्राष्ट्रीयराजनैतिकदबावात् आरभ्य जटिलानुज्ञापत्रसम्झौतानां परस्परविरोधिनां व्यावसायिकहितानाञ्च कृते।
जटिलताः केवलं विपण्यगतिशीलतायाः परं विस्तृताः सन्ति । इदं विचारधाराणां संघर्षः अस्ति यः राष्ट्रियसुरक्षाचिन्तानां आर्थिकविचारानाञ्च परस्परं सम्बद्धः अस्ति। इन्टेल् इत्यस्य संघर्षाः अर्धचालकनिर्माणस्य विकसितवैश्विकपरिदृश्यम् इत्यादीन् व्यापकविषयान् प्रतिबिम्बयन्ति, यत्र अमेरिका-चीन-सदृशानां प्रमुखानां खिलाडिनां मध्ये व्यापार-तनावः वर्धमानः अपि अस्ति इदं रस्साकशीं परिवर्तनशीलस्य भूराजनीतिकगतिशीलतायाः पृष्ठभूमितः क्रीडति।
यथा यथा इन्टेल् इत्येतत् जटिलं आव्हानजालं गृह्णाति तथा तथा पुनर्गठनस्य, अधिग्रहणसौदानां, अन्तर्राष्ट्रीयगठबन्धनस्य च विश्वासघातकं समुद्रं गन्तुं प्रयतते एते दिग्गजाः वैश्विकमञ्चे वर्चस्वार्थं युद्धं कुर्वन्ति इति कारणेन उद्योगस्य भविष्यं तुलायां लम्बते।