गृहम्‌
न्यायस्य प्रगतेः च चौराहः : कानूनद्वारा सेतुनिर्माणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य सिद्धान्तस्य अद्यतनं प्रमाणं बीजिंगनगरे दृष्टम् यदा चीनस्य न्यायमन्त्रालयस्य वरिष्ठाः व्यक्तिः इराक्-ब्राजील्-देशयोः समकक्षैः सह मिलितवान् एतासां समागमानाम् उद्देश्यं विद्यमानसाझेदारीसुदृढीकरणं, विधिन्याययोः क्षेत्रेषु सहकार्यस्य नूतनमार्गाणां निर्माणं च आसीत् ।

न्यायमन्त्री हे रोङ्गमहोदयस्य नेतृत्वे चीनीयप्रतिनिधिमण्डलस्य इराकसङ्घीय-अखण्डता-आयोगस्य अध्यक्षस्य हैदर-हनोन्-महोदयस्य च मध्ये वार्तालापः परस्परविश्वासं, अवगमनं च प्रवर्धयति इति कानूनीरूपरेखां समर्थयितुं गहनप्रतिबद्धतां प्रकाशितवती | . द्वयोः राष्ट्रयोः मध्ये संवादस्य अवसरः केवलं औपचारिकसम्झौतानां विषये एव नासीत् अपितु कानूनी अभ्यासः, अन्तर्राष्ट्रीयमध्यस्थता, निष्पक्षव्यापारवातावरणं च स्थापनसम्बद्धेषु विषयेषु विचाराणां, अनुभवानां, दृष्टिकोणानां च आदानप्रदानम् अपि आसीत् एषः उपायः सरलव्यवहारात् अधिकं पोषयति; साझीकृतमूल्यानां न्यायस्य सिद्धान्तानां च आधारेण स्थायिसम्बन्धनिर्माणे गहनतया संलग्नतायाः मार्गं प्रशस्तं करोति ।

चीन-ब्राजील-कूटनीतिकसम्बन्धस्य ५० वर्षाणि पूर्णानि इति स्मरणं कृत्वा मन्त्री रोङ्ग-ब्राजीलस्य संघीय-महान्यायिक-महोदयस्य रोबर्टो मेजियास्-महोदयस्य च मिलने एतस्य विषये अधिकं बलं दत्तम् अस्ति न केवलं एतस्य माइलस्टोन्-उत्सवस्य विषये अपितु तेषां साझेदारी-आधारित-कानूनी-रूपरेखायाः सुदृढीकरणे अपि ध्यानं दत्तम् आसीत् । उभयपक्षेण कानूनीक्षेत्रे, अन्तर्राष्ट्रीयमध्यस्थता इत्यादिषु क्षेत्रेषु सहकार्यं पोषयितुं प्रतिबद्धतायाः उपरि बलं दत्तम्, येन व्यावसायिकप्रथानां समग्रविकासस्य च मार्गः प्रशस्तः अभवत्

एताः सभाः बृहत्तरस्य वैश्विकप्रवृत्तेः सूक्ष्मविश्वस्य प्रतिनिधित्वं कुर्वन्ति – सम्पूर्णे विश्वे देशाः अवगच्छन्ति यत् यथार्थप्रगतेः न केवलं आर्थिकविस्तारस्य आवश्यकता वर्तते अपितु विधिराज्यस्य निर्वाहार्थं अचञ्चलप्रतिबद्धतायाः अपि आवश्यकता वर्तते |. कानूनीरूपरेखाः सुदृढाः कृत्वा सीमापारसाझेदारीम् पोषयित्वा राष्ट्राणि सर्वेषां कृते अधिकसमतापूर्णस्य, समृद्धस्य, स्थायित्वस्य च आधारं स्थापयन्ति एतेषां समागमानाम् प्रतिध्वनिः बीजिंग-नगरात् दूरं प्रतिध्वनितुं शक्नोति यतः ते साझालक्ष्यसाधने सहकार्यस्य शक्तिं प्रदर्शयन्ति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन