गृहम्‌
आकाशस्य अचञ्चलः आत्मा : भविष्यस्य एकः झलकः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एते किशोराः परिश्रमस्य अपरिचिताः न सन्ति, अनुकरणीयविमानवातावरणेषु स्वसीमाः धक्कायन्ति । मेघानां मध्ये भविष्यस्य अनुरागेण प्रेरितानां एतेषां कठोर-अनुकरणानाम् माध्यमेन ते केवलं विमानं कथं कार्यं करोति इति अपेक्षया अधिकं ज्ञायन्ते - ते साहसस्य लचीलतायाः च सारं एव आविष्करोति यत् तेषां आकाश-स्वप्नानां अनुसरणस्य आधारः भवति |.

यात्रा तु आव्हानैः विना नास्ति । पायलटस्य भूमिका उत्तरदायित्वस्य एव भवति, अस्मिन् जटिलताजगति भ्रमणार्थं सटीकता, अनुशासनं, प्रतिकूलतायाः सम्मुखे क्षुब्धतां न कुर्वती भावना च आवश्यकी भवति एकस्य छात्रस्य अनुकरणीय-धावनमार्गे अप्रत्याशित-दुर्घटना-अवरोहणं, तेषां प्रारम्भिक-आतङ्कस्य स्थाने अचञ्चल-निश्चयः कृतः यतः ते त्रुटिभ्यः शिक्षन्ते, सुधारार्थं च प्रयतन्ते, लचीलतायाः सारं, सफलतायाः अविचल-इच्छा च प्रदर्शयति

यथा ते अनुभविनां विमानप्रशिक्षकाणां प्रहरणदृष्टौ प्रशिक्षणं कुर्वन्ति तथा एते नवोदिताः विमानचालकाः इतिहासात् प्रेरणाम् आकर्षयन्ति। विमानन-इतिहासस्य इतिहासेषु स्वनामानि उत्कीर्णैः दिग्गजैः कुहूकुहू कृताः कथाः, कोरिया-युद्ध-सदृशेषु युद्धेषु प्रतिकूलतायाः सम्मुखे साहसस्य कथाः, आकांक्षिणां उड्डयनकानां कृते दीपकरूपेण कार्यं कुर्वन्ति एताः कथाः केवलं आख्यानानि एव न सन्ति; ते एतेषां युवानां मनसः ईंधनं प्रददाति अन्वेषणस्य साहसिकस्य च भावनायाः जीविताः प्रमाणाः सन्ति।

वायुः प्रत्याशायाः गुञ्जति, उत्सुकछात्राणां अनुभविनां प्रशिक्षकाणां च मध्ये मौनसिम्फोनी क्रीडति। प्रत्येकस्य विमानचालकस्य प्रथमं उड्डयनं स्वप्ने पदानि स्थापयितुं इव भवति – दैवेन सह सुकुमारं नृत्यं, यत्र उपरि आकाशेषु उड्डीयमानस्य प्रत्येकं गतिः गण्यते एतेषां किशोराणां कृते एषः विजयस्य क्षणः केवलं शारीरिककौशलस्य निपुणतां प्राप्तुं न भवति; अमूर्तस्य तथापि शक्तिशालिनः बलस्य नियन्त्रणं प्राप्तुं विषयः अस्ति: साहसिकस्य भावना या तान् अग्रे चालयति।

आकाशः संकेतं करोति, एते उच्चविद्यालयस्य छात्राः तस्य आह्वानस्य उत्तरं ददति। प्रत्येकं पाठं गच्छन्तीव ते विमाननस्य जटिलजगति गच्छन्ति – यथार्थजगतः काकपिट्-सम्मुखीकरणाय सज्जतां कुर्वन्तः आव्हानाः विजयाः च तेषां सहचराः भवन्ति |. यात्रा दूरम् अस्ति, परन्तु प्रत्येकं सफलविमानयानेन सह, प्रत्येकं बाधकं अतिक्रान्तं कृत्वा, एते युवानः विमानचालकाः स्वस्य आजीवनस्वप्नानां प्राप्तेः समीपं गच्छन्ति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन