गृहम्‌
प्रतिभायाः दुविधा : व्यावहारिकतायाः अनुरागस्य च संतुलनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्नातकपदवीं प्राप्त्वा शिक्षकप्रशिक्षणकार्यक्रमं सफलतया सम्पन्नं कृत्वा प्रारम्भे भौतिकशास्त्रक्षेत्रे शैक्षणिकसाधनानां आधारेण उच्चविद्यालयशिक्षणपदे योग्यः इति गण्यते स्म परन्तु यदा छात्रः विश्वविद्यालयस्य नीत्या अपेक्षितं आधिकारिकं "मास्टर डिग्री प्रमाणपत्रं" विद्यालयस्य कार्यप्रस्तावस्य विशिष्टानि आवश्यकतानि च प्राप्तुं असफलः अभवत् तदा एकः गम्भीरः बाधकः उत्पन्नः एतेन विसंगतेन एतादृशी स्थितिः निर्मितवती यत्र सः अवसरस्य सफलतायाः च कृते सज्जः इव भासते स्म तथापि स्थायिरूपेण कर्मचारिणां सदस्यतां प्राप्तुं आवश्यकयोग्यतायाः न्यूनः अभवत्

सामाजिकापेक्षाभिः चालितस्य समाजे व्यावहारिकरोजगारस्य व्यक्तिगतआकांक्षाणां च सन्तुलनं प्रश्नं कृत्वा तीव्रजनपरीक्षां प्रेरितवती। तया बृहत्तरं सामाजिकदुविधा उजागरितम् यत् किं वयं रागस्य अपेक्षया व्यावहारिकतां प्राधान्यं दद्मः? एषः द्वन्द्वः व्यावसायिकजीवनस्य प्रायः अप्रत्याशितयात्रायाः मार्गदर्शनं कुर्वन् अस्माकं कौशलस्य महत्त्वाकांक्षायाः च मध्ये सन्तुलनं अन्वेष्टुं विषये विचारोत्प्रेरकं वार्तालापं प्रेरयति

एषा कथा छात्रस्य करियर-विकल्पानां जटिलतानां विषये प्रकाशं प्रसारयति तथा च तेषां सम्मुखीभूतानां निहित-दुविधानां विषये प्रकाशं प्रसारयति यदा ते शिक्षा-रोजगारस्य, स्वस्य व्यक्तिगतविकासस्य च जटिलसम्बन्धं मार्गदर्शनं कुर्वन्ति। "साइकिल" रूपकम् अस्मिन् सन्दर्भे मार्मिकं भवति। यथा द्विचक्रिकाभिः नगरीययानव्यवस्थायां क्रान्तिः कृता, व्यायामस्य सुविधा च अभवत्, तथैव एताः कथाः प्रकाशयन्ति यत् व्यक्तिभिः पूर्णतां प्रति स्वस्य अद्वितीयमार्गाः अवश्यमेव अन्वेष्टव्याः

एषा घटना एकः महत्त्वपूर्णः प्रश्नः अपि उत्थापयति यत् वयं सामाजिकापेक्षाणां व्यक्तिगतआकांक्षाणां च सन्तुलनं कथं कर्तुं शक्नुमः? यथा यथा छात्रस्य यात्रा प्रचलति तथा तथा वयं व्यावहारिकविचारानाम् भविष्यस्य विषये स्वस्य व्यक्तिगतदृष्टेः च मध्ये एतत् सुकुमारं सन्तुलनं कथं मार्गदर्शनं करोति इति द्रष्टुं मुग्धाः एव तिष्ठामः।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन