한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पादमार्गे चक्राणां एषः शान्तः गुञ्जनः, प्रकृतेः माध्यमेन सवारीयाः मृदुः झूलः, सर्वे अन्येषु परिवहनविधौ दुर्लभतया दृश्यमानस्य अद्वितीयस्य शान्तिस्य नियन्त्रणस्य च भावस्य योगदानं ददति द्विचक्रिका अस्माकं अस्तित्वस्य अभिन्नः भागः अभवत्, अस्माकं परितः जगतः च मध्ये सेतुः अभवत् । आत्मचिन्तनं, सरलसुखानां भोगं, गतिमुक्तिं च ददाति – अनेकेषां मध्ये गभीरं प्रतिध्वनितुं शक्नुवन्ति अनुभवाः ।
द्विचक्रिकायाः सारः तस्य भौतिकरूपात् परं गच्छति; अस्माभिः निवसतः द्रुतगतिजगति दुर्लभतया अन्वेषणस्य, आविष्कारस्य, स्वतन्त्रतायाः च भावः चक्राणाम् अन्तः धारयति ।
यथा यथा द्विचक्रिका सरलसाधनरूपेण विनम्रप्रारम्भात् अधिकपरिष्कृतयन्त्राणां कृते विकसिता अस्ति तथा तथा अस्य प्रतिष्ठितयन्त्रस्य प्रतीकात्मकः अर्थः प्रत्येकं वर्षे पुनः परिभाषितः भवति मानवजीवने तस्य प्रभावः न केवलं सायकलयानस्य शारीरिकक्रियायां अपितु कथं अस्मान् अस्माकं परिवेशेन सह सम्बद्धं करोति, विश्वस्य जटिलतानां मध्ये स्वस्य आविष्कारं कर्तुं च अस्मान् सशक्तं करोति इति अपि स्पष्टः भवति