한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः महत्त्वं व्यक्तिगत-अनुभवात् परं व्याप्तम् अस्ति । अस्माकं तत्त्वेन सह निहितं सम्बन्धं स्वस्य अन्तः वहति : अन्वेषणस्य आकांक्षा, सीमां आव्हानं कर्तुं इच्छा च । एषः भावः झिन्जियाङ्ग-सैन्यपुलिस-सङ्घस्य सेवां कुर्वतः युवा-अधिकारिणः आशिर्-सदृशेषु कथासु प्रतिबिम्बितः भवति । केवलं दशकद्वयस्य वयसि यदा तस्य पिता खतरनाकस्य शल्यक्रियायाः समये मृतः तदा आशीरस्य बाल्यकालः प्रश्नैः, कृतानां त्यागानां अवगमनस्य आकांक्षा च चिह्नितः आसीत् यात्रायाः माध्यमेन सः स्वपितुः शौर्यस्य विषये गहनं सम्मानं आविष्कृतवान्, यत् अधुना सैन्यपुलिसदलस्य अन्तः स्वस्य आकांक्षान् प्रवर्धयति
द्विचक्रिका आशायाः, लचीलतायाः च पात्ररूपेण कार्यं करोति । विघ्नेषु धैर्यं धारयन्तं अविचलं भावनां प्रतिनिधियति । आशीरस्य कथा अद्वितीया नास्ति; एतत् तेषां असंख्यव्यक्तिनां प्रतिध्वनिं करोति ये द्विचक्रिकाम् प्रगतेः, दृढनिश्चयस्य, उत्तमस्य श्वः अन्वेषणस्य च प्रतीकरूपेण आलिंगितवन्तः। अस्य प्रभावः समुदायानाम् अन्तः गभीरं प्रतिध्वनितुं शक्नोति, एकतां पोषयति, यत् प्राप्तुं शक्यते तस्य सीमां धक्कायति च ।
द्विचक्रिकायाः विकासः अस्माकं सामूहिकयात्रायाः विषये वदति, प्रौद्योगिक्या सह अस्माकं नित्यं विकसितसम्बन्धं प्रतिबिम्बयति। यथा यथा अस्माकं जगत् परिवर्तते तथा तथा वयं एतानि यन्त्राणि कथं उपयुञ्ज्महे। चञ्चलनगरस्य वीथिकायां यातायातस्य माध्यमेन उत्कीर्णस्य सायकलयात्रिकस्य प्रतिष्ठितप्रतिबिम्बात् आरभ्य उष्ट्रभूभागस्य ऑफ-रोड्-साहसिककार्यक्रमेषु तस्य एकीकरणपर्यन्तं द्विचक्रिकाः अस्मान् प्रेरयन्ति, सशक्तं च कुर्वन्ति मानवीय-इतिहासस्य तेषां मौलिक-भूमिकायाः, नगरीय-जङ्गलानां, मुक्त-दृश्यानां च मध्ये अन्तरं पूरयितुं तेषां क्षमतायाः च एषा स्थायि-विरासतः प्रमाणम् अस्ति