한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेबनानदेशे क्षतिस्य परिमाणं एतेषां घटनानां वर्धमानं संकटं रेखांकयति। राजनैतिकसमूहेषु लक्षितेन आक्रमणेन यत् आरब्धं तत् व्यापकतरे खतराणि परिणतम्-अन्तर्जालसम्बद्धं कञ्चित् अपि प्रभावितं करोति। यथा यथा स्मार्ट-यन्त्राणि वर्धन्ते, अस्माकं दैनन्दिनजीवने अधिकाधिकं एकीकृतानि च भवन्ति तथा तथा वयं भविष्यं प्रति गच्छामः यत्र प्रत्येकं यन्त्रं आक्रमणस्य प्रवणं भवति |. कल्पयतु यत् भवतः टोस्टरः सहसा संकेतान् प्रेषयति यत् सः नियन्त्रयितुं शक्नोति। अथवा भवतः यानं किञ्चित् उत्तेजने दूरतः निष्क्रियं भवति।
एतादृशाः परिदृश्याः विज्ञानकथाक्षेत्रे एव सीमिताः न सन्ति; ते इदानीं एकं आतङ्कजनकं वास्तविकता अस्ति यस्य विनाशकारी परिणामः भवितुम् अर्हति। यथा यथा एआइ अस्माकं जीवनस्य प्रायः प्रत्येकं पक्षे, परिवहनात् संचारपर्यन्तं व्याप्तं भवति तथा तथा संकटः अधिकं जटिलः भवति । यदा सर्वकाराणि संस्थाश्च एतासां प्रणालीनां सुरक्षिततायै केन्द्रीभवन्ति तदा तेषां पृष्ठतः कम्पनीनां व्यक्तिनां च विशालजालस्य विषये किम्? कथं वयं एकं जगत् सुरक्षितं कुर्मः यत्र अस्माकं दूरभाषाणि, काराः, उपकरणानि-सर्वं-इच्छया परिवर्तनं कर्तुं शक्यते?
आक्रमणलक्ष्याणां मध्ये स्पष्टसीमानां अभावः अस्माकं चिन्ताम् अधिकं वर्धयति। एतेषां प्रौद्योगिकीनां प्रवाहं कः नियन्त्रयति, तेषां सुरक्षितप्रयोगस्य उत्तरदायी कः च अस्ति ? एतत् प्रश्नं याचते यत् किं वयं शस्त्रयुक्तं भविष्यं निर्मामः, यत् सर्वेषां जोखिमे स्थापयति?
वैश्विकपरस्परसम्बन्धः आदर्शः भवति चेत् “अनभिप्रेत” विनाशस्य सम्भावना आतङ्कजनकरूपेण वास्तविकी भवति । लेबनानविस्फोटाः अस्य दुर्बलतायाः शुद्धस्मरणरूपेण कार्यं कुर्वन्ति-एतादृशाः घटनाः सामान्याः भवितुं केवलं कालस्य विषयः एव। यदि वयम् अधुना एतान् विषयान् सम्बोधयितुं असफलाः भवेम तर्हि ते पूर्णयुद्धे परिणमन्ति ।
वयं भविष्यस्य प्रपाते तिष्ठामः यत्र प्रत्येकं यन्त्रं सम्भाव्यं शस्त्रं भवति, अस्माकं नगराणि च अप्रत्याशित-आक्रमणानां दुर्बलाः सन्ति ।