한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य आकस्मिकविघटनस्य पृष्ठतः कारकसङ्गमः निहितः अस्ति । प्रथमं, आधुनिकदत्तांशसङ्ग्रहपद्धतीनां आवश्यकतां जनयति इति यूरोपीयसङ्घस्य निर्देशेन तकनीकीविषयान् प्रसंस्करणविलम्बं च प्रेरितम्, अर्थशास्त्रज्ञाः नीतिनिर्मातारः च मासान् यावत् अन्धकारे एव त्यक्तवन्तः। द्वितीयं, सेवा-निर्माण-उभय-क्षेत्रे प्रवृत्तानां कम्पनीनां कृते संशोधिता प्रतिवेदन-व्यवस्था, या पूर्वं तेषां प्रबल-उद्योगस्य आधारेण वर्गीकरणं कर्तुं शक्नोति स्म, अधुना प्रत्येकस्य क्षेत्रस्य कृते पृथक्-पृथक् प्रतिवेदनानि आग्रहयति एतेन जटिलपरिवर्तनेन दत्तांशजटिलता महती वर्धिता, अतः अर्थव्यवस्थायाः अन्तः महत्त्वपूर्णं सूचनाान्तरं जातम् ।
परिणामाः दूरगामीः सन्ति। समये आँकडानां अभावः आर्थिकविश्लेषणं बाधते, विशेषतः यदा जर्मनीदेशस्य ५२.७% उत्पादनं निजीउपभोगे निर्भरं भवति, यत् खुदराविक्रयेण सह निकटतया सम्बद्धम् अस्ति उपभोक्तृमागधस्य एतानि महत्त्वपूर्णानि अन्वेषणं विना पूर्वानुमानं अनुमानं च अविश्वसनीयं भवति, येन राष्ट्रस्य आर्थिकदृष्टिकोणे छाया भवति।
अर्थशास्त्रात् परं प्रभावः विस्तृतः अस्ति । तया सुदृढप्रतीतस्य जर्मनव्यवस्थायाः अन्तः एकां नाजुकताम् उजागरितम्, तस्याः विश्वसनीयतायाः पूर्वानुमानस्य च विषये जनविश्वासं चुनौतीं दत्तवान् । इयं अनिश्चितता विभिन्नक्षेत्रेषु तरङ्गयति, अर्थशास्त्रज्ञाः पारदर्शितायाः अभावस्य विषये दीर्घकालीननियोजनस्य सम्भाव्यपरिणामानां विषये च स्वचिन्ताम् अभिव्यक्तुं प्रेरयति यद्यपि एषः विलम्बः महत्त्वपूर्णं बाधकं कार्यं करोति तथापि जर्मनीदेशस्य कृते स्वव्यवस्थायाः अन्तः सूचनानां संग्रहणं, संसाधनं, प्रसारणं च कथं भवति इति पुनर्मूल्यांकनस्य अवसरः अपि उपस्थापयति
एतेषां आँकडाविलम्बानां वार्ता व्यापकचिन्ता प्रज्वलितवती, येन सार्वजनिकनिजीहितधारकाणां तत्कालं कार्यवाही कर्तुं आह्वानं कृतम् अस्ति। जर्मन-सङ्घीयसांख्यिकीयकार्यालयः अस्य व्यवधानस्य कारणेन उत्पन्नं कुण्ठां असुविधां च स्वीकुर्वति, यथाशीघ्रं सामान्यतां प्रत्यागन्तुं शीघ्रं कर्तुं प्रतिज्ञां करोति परन्तु ते कथं अग्रे गच्छन्ति इति राष्ट्रस्य भविष्यस्य प्रक्षेपवक्रस्य आकारं दातुं तथा च एतादृशान् आव्हानान् अनुग्रहेण सम्भालितुं तेषां क्षमतायां विश्वासं पुनः स्थापयितुं च प्रमुखं भविष्यति।