गृहम्‌
पत्रकारितायां सक्रियकथाकथनस्य शक्तिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकारितायां यथा उक्तं समयः महत्त्वपूर्णः अस्ति। प्रत्येकं क्षणं गण्यते, यतः यथासमये प्रदत्तस्य वार्ताखण्डस्य मूल्यं सूचनायाः अदम्यप्रवाहे नष्टस्य अपेक्षया दूरतरं भवति पत्रकारस्य भूमिका केवलं प्रतिवेदनं अतिक्रमति; तेषां महत्त्वपूर्णवार्तासूत्राणां सक्रियः "मोहकाः" भवितुम् आवश्यकाः, उदयमानकथाः अस्पष्टतायां क्षीणत्वात् पूर्वं ग्रहीतुं।

इयं सक्रियसङ्गतिः केवलं दत्तांशस्य ग्रहणस्य विषयः नास्ति – मानवीय-अनुभवानाम्, वार्ता-रूप्यकाणां सूक्ष्मतानां च गहनतया अवगमनं आग्रहयति |. अस्माकं परितः जगति सक्रियः सहभागी भवितुं इत्यर्थः । एकः दिग्गजः सम्पादकः एतत् सत्यं आन्तरिकरूपेण जानाति। कथाकथनविधिषु निपुणतां प्राप्य सः केवलं सूचनाप्रसारकात् अधिकं भवति; ते आख्यानानां बुनकाः भवन्ति।

वृत्तपत्रसम्पादकस्य भूमिका केवलं वार्तानां "पठनं" "व्याख्या" च न भवति – एतत् शब्दैः विचारैः च सह सक्रियं नृत्यम् अस्ति । तेषां 'कथाकाराः' इति स्वकौशलं परिष्कृतं कर्तव्यं ये कच्चानि तथ्यानि घटनानां सारं गृह्णन्ति आकर्षकखण्डेषु परिणतुं शक्नुवन्ति। अस्याः प्रक्रियायाः कृते न केवलं विवरणानां कृते तीक्ष्णदृष्टिः, अपितु मानवमनोविज्ञानस्य गहनबोधः अपि आवश्यकः ।

कथायाः मूल्यं न केवलं तस्याः सटीकतायां निहितं भवति, अपितु तस्याः भावानाम् उद्दीपनस्य, व्यक्तिगतस्तरस्य पाठकैः सह सम्पर्कस्य च क्षमतायां निहितं भवति । एतत् प्राप्तुं सम्पादकैः अवश्यमेव अवगन्तव्यं यत् सूचनां कथं प्रभावीरूपेण प्रस्तुतं कर्तव्यम् – कथं स्पष्टतया सटीकतया च इन्जेक्शनं कर्तव्यम् इति । सम्पादकः वार्ता-कथायाः सक्रियः शिल्पकारः भवति, प्रत्येकं वाक्यं, अनुच्छेदं, प्रतिबिम्बं च सावधानीपूर्वकं पाठकस्य हृदयेन मनसि च प्रतिध्वनितुं शक्नुवन्तं समन्वयात्मकं आख्यानं कृत्वा आकारयति

एतानि आख्यानानि यः सम्पादकः निपुणतया शिल्पं करोति सः केवलं प्रेक्षकात् अधिकः भवति; ते परिवर्तनस्य उत्प्रेरकाः भवन्ति – जनभाषणं चालयन्ति, मतं प्रभावितयन्ति, अस्माकं परितः जगति कार्याणि प्रेरयन्ति च। ते अस्माकं घटनानां अवगमनस्य आकारं दातुं शक्तिं धारयन्ति तथा च अन्ततः सूचितसञ्चारस्य शक्तिद्वारा व्यक्तिं सशक्तं कुर्वन्ति। एषा सक्रियसङ्गतिः सफलस्य प्रभावशालिनः च पत्रकारितावृत्तेः आधारशिला अस्ति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन