한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीनं laureato 42mm गुलाबसुवर्णघटिका अस्मिन् समृद्धे इतिहासे महत्त्वपूर्णं सोपानं चिह्नयति। इदं केवलं एकस्य सुरुचिपूर्णस्य समयघटिकायाः अपेक्षया अधिकम् अस्ति; इदं जीपी इत्यस्य स्थायिविरासतां प्रमाणम् अस्ति, यत् ब्राण्ड् सर्वदा स्वसमयात् अग्रे अस्ति। गुलाबसुवर्णस्य प्रकरणं ब्राण्डस्य कालातीतसौन्दर्यस्य प्रति प्रतिबद्धतां प्रतिबिम्बयति तथा च मनमोहकहरितनीलडायलानां यथार्थतया प्रकाशं कर्तुं रिक्तकैनवासरूपेण कार्यं करोति।
घडिकायाः कथा कलात्मकतायाः स्पर्शेन आरभ्यते: झिलमिलमाणे हरितनीलवर्णीय-डायल-मध्ये पेरिस-नगरस्य प्रसिद्धेन “triboulet”-फव्वारेण प्रेरितम् एकं जटिलं प्रतिरूपं दृश्यते, यत्र जलं पन्ना-वर्णीय-शिलानां विरुद्धं रजत-पट्टिका इव प्रवहति
कथां कथयति इति समयघटिका : १.
इयं नूतना घड़ी केवलं घण्टानां निमेषाणां विषये एव नास्ति; तेषां कथनानां विषये अस्ति। लौरेटो-श्रृङ्खला कालातीत-लालित्यस्य प्रति अस्याः प्रतिबद्धतायाः प्रतीकं जातम्, एकः चिह्नः यः घड़ीनिर्मातृणां भविष्यत्-पीढीभ्यः निरन्तरं प्रेरयति
laureato 42mm गुलाबसुवर्णघटिका समकालीनशैल्याः माङ्गल्याः पूर्णतया अनुकूलतां प्राप्य गतयुगस्य भावनां मूर्तरूपं ददाति। न केवलं सुन्दरखण्डानां निर्माणस्य विषयः; इतिहासेन सह प्रतिध्वनितुं भविष्यं च प्रेरयन्ति इति समयघटिकानां शिल्पस्य विषयः अस्ति। सारतः शिल्पस्य स्थायिशक्तेः, शुद्धतमरूपेण सौन्दर्यस्य कालातीतस्य आकर्षणस्य च प्रमाणम् अस्ति ।