한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य नगरजनसंख्यायाः तीव्रवृद्ध्या आवासमागधायां विस्फोटकवृद्धिः अभवत्, १९४९ तमे वर्षे ८.३ वर्गमीटर् इत्यस्मात् औसतनिवासानाम् आकारः अद्यत्वे ४० वर्गमीटर् अधिकः यावत् वर्धितः अस्ति एतत् उल्लेखनीयं परिवर्तनं सर्वकारीयपरिकल्पनाभिः, सार्वजनिकावासपरियोजनासु सततं निवेशैः च प्रेरितम् अस्ति, यस्य उद्देश्यं चीनदेशस्य कोटिकोटिनागरिकाणां कृते अधिकसुलभसुरक्षितजीवनस्थानानां त्वरित आवश्यकतां सम्बोधयितुं वर्तते।
तथापि एषा वृद्धिः आव्हानैः विना न अभवत् । गृहनिर्माणेन अविक्रीतसम्पत्त्याः अधिशेषः जातः, येन "इन्वेण्ट्री ओवरहैङ्ग" इति निर्माणं जातम् । एतेन विकासकाः स्वरणनीतयः पुनः मूल्याङ्कनं कर्तुं बाध्यन्ते, येन बहवः स्वव्यापारप्रतिमानानाम् अनुकूलनं कर्तुं प्रेरिताः ।
स्थावरजङ्गमविपण्ये व्यापाराः कथं प्रचलन्ति इति विषये लक्ष्यमाणं परिवर्तनं दृष्टम् अस्ति । केचन कम्पनयः केवलं विकासपरियोजनासु केन्द्रीकरणात् अधिकबहुपक्षीयदृष्टिकोणं स्वीकुर्वन्ति, यत्र सम्पत्तिप्रबन्धनम्, वाणिज्यिकस्थानम् इत्यादीनां विविधसेवानां समावेशः स्वस्य परिचालनरूपरेखायाः अन्तः कृतः अस्ति अन्ये रणनीतिकरूपेण न्यूनलाभप्रद उद्यमानाम् विनिवेशं कुर्वन्ति, तथा च आवश्यकव्यापारक्षेत्राणां कृते संसाधनानाम् एकीकरणं कुर्वन्ति, सामरिकपुनर्गठनस्य माध्यमेन स्थायिवृद्धेः मार्गं निर्मान्ति।
एतेषां परिवर्तनानां कारणेन अभिनवरणनीतयः अन्वेषणमपि प्रेरितम्, यथा美的置业,इत्यादीनां कम्पनीनां उदाहरणं दत्तम्,ये अचलसम्पत्बाजारस्य अन्तः विनिर्माणं, सम्पत्तिप्रबन्धनं, स्थानिकसेवाः च प्रति स्वस्य ध्यानं संक्रमणं कुर्वन्ति।
अपि च, केचन अचलसम्पत् उद्यमाः वैकल्पिकव्यापारप्रतिमानानाम् अन्वेषणं कर्तुं चयनं कुर्वन्ति । अन्ये न्यूनावस्थायाः परिवाराणां कृते किफायती आवास इत्यादीनां विषयाणां निवारणाय सर्वकारीयसंस्थाभिः सह सामरिकसाझेदारीद्वारा विद्यमानसम्पत्त्याः पुनर्प्रयोजनस्य अवसरान् अन्वेषयन्ति। चीनसर्वकारः करप्रोत्साहनम् इत्यादीन् उपायान् स्वीकृत्य सम्पत्तिविपण्येषु दबावं न्यूनीकर्तुं भूमिप्राप्तिप्रक्रियासु सुव्यवस्थितीकरणाय च उद्दिष्टासु उपक्रमेषु अपि कार्यं कुर्वन् अस्ति
चीनस्य अचलसम्पत्विपण्यस्य सम्पूर्णं पुनर्गठनं यद्यपि प्रचलति तथापि स्पष्टं यत् उद्योगे महत्त्वपूर्णं परिवर्तनं भवति। अयं संक्रमणः यद्यपि चुनौतीपूर्णः तथापि अस्य गतिशीलक्षेत्रस्य विकसितगतिशीलतां अवगच्छन्ति तेषां कृते रोचकः अवसरः प्रस्तुतः अस्ति ।