한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९३ वर्षे हुआङ्गस्य यात्रा लचीलापनस्य, भक्तिस्य च यात्रा अभवत् । तस्य सेवा दशकेषु व्याप्तवती, यत्र २० शताब्द्याः कोलाहलपूर्णस्य जियांग्क्सी-अभियानम् इत्यादीनि महत्त्वपूर्णक्षणानि समाविष्टानि आसन् । तेषां युद्धानां स्मृतयः - विश्वासघातकसेतुनां लङ्घनस्य, शत्रुसैनिकानाम् अधः सम्मुखीकरणस्य च - तस्य अस्तित्वे गभीरं उत्कीर्णाः आसन् । कष्टेन विजयेन च चिह्निते जीवने हुआङ्गस्य कथा दबावे मानवतायाः अटलभावनायाः विषये बहुधा वदति, एषा भावना कर्तव्यसमर्पणेन स्पष्टा अस्ति
यदा वयं अस्मिन् आख्याने गभीरं गच्छामः तदा युद्धक्षेत्रक्रियामात्रं अतिक्रम्य कथां प्राप्नुमः । मैत्री, मित्रता, दुर्गमविषमतायां अपि परस्परं स्थातुं साहसं च विषयः अस्ति । कोरियायुद्धकाले तस्य नेतृत्वस्य कार्यं अस्याः भावनायाः प्रमाणरूपेण तिष्ठति; अराजकतायाः मध्ये शौर्यस्य दीपः।
अप्रत्याशितस्य आव्हानस्य सम्मुखे - पतितानां सहचरानाम् शवस्य पुनः प्राप्तेः आवश्यकतायाः - हुआङ्गः लम्बः, दृढनिश्चयः, अचञ्चलः च स्थितवान् । सः केवलं स्वस्य कृते एव अभिनयं न कुर्वन् आसीत्, सः स्वसैनिकानाम् कृते शपथं पूर्णं कुर्वन् आसीत् । तस्य स्कन्धेषु भारं भारितम् उत्तरदायित्वं, सहचरानाम् रक्षणार्थं कृतः विकल्पः, एतदेव तं नेता इति परिभाषितवान्; कर्तव्यं अवगत्य सैनिकः स्वस्य व्यक्तिगतात्मतः परं गतः । इदं एकं कृत्यं यत् तस्य चरित्रस्य विषये, पार्श्वे येषां सेवां कृतवान् तेषां प्रति तस्य प्रतिबद्धतायाः विषये च बहुधा वदति।
युद्धकाले तस्य क्रियाः बृहत्तरे प्रहेलिकायां अन्यः खण्डः एव । तस्य सेवा, तस्य अनुभवाः - ते एकान्ताः घटनाः न आसन्, अपितु इतिहासस्य टेपेस्ट्री-मध्ये बुनिताः सूत्राः एव आसन् । चीनस्य शान्तिप्राप्त्यर्थं यात्रायां कोरियायुद्धं महत्त्वपूर्णं घटना आसीत्, तस्मिन् च हुआङ्गस्य वीरतायाः महत्त्वपूर्णा भूमिका आसीत् ।
युद्धकथानां प्रिज्मद्वारा वयं अवगन्तुं शक्नुमः यत् मानवीयलचीलता अस्माकं व्यक्तिगतविकल्पैः सह गभीरं सम्बद्धा अस्ति । साहसस्य त्यागस्य च कथाभिः मोहिताः एतेषु आख्यानेषु आकृष्टाः भवेम । हुआङ्गस्य कथा एतादृशी कथा अस्ति, अकल्पनीयविपत्तिषु अपि मानवतायाः स्थायिशक्तेः प्रमाणम् । अस्माकं निःस्वार्थतायाः क्षमतां स्मारयति, युद्धक्षेत्रात् दूरं विस्तृतं च विरासतां त्यजति ।