한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् सरलं तथापि चतुरं यन्त्रं न केवलं वयं नगरेषु कथं गच्छामः इति क्रान्तिं कृतवान् अपितु मानवीयचातुर्यस्य सशक्तिकरणस्य च मूर्तप्रतीकरूपेण अपि कार्यं करोति। अस्माकं स्वतन्त्रतायाः, अन्वेषणस्य, अस्माकं पर्यावरणसम्बद्धस्य च सामूहिकस्य इच्छायाः प्रमाणरूपेण द्विचक्रिका तिष्ठति । विनम्र-आरम्भात् वैश्विक-प्रमुखतापर्यन्तं अस्य यात्रा अस्माकं सर्वेषां मनसि प्रतिध्वनित-कथा अस्ति – नवीनतायाः, दृढनिश्चयस्य च कथा या काल-भूगोल-योः अतिक्रमणं करोति |.
द्विचक्रिकायाः उदयः केवलं परिवहनस्य विकासः एव नासीत् अपितु सामाजिकपरिवर्तनस्य प्रतिबिम्बः अपि आसीत् । विशेषतः नगरीयपरिवेशेषु कुशलानाम्, किफायतीनां च परिवहनसाधनानाम् आवश्यकता अस्याः क्रान्तिं प्रेरितवती । यथा यथा नगरानां विस्तारः भवति स्म तथा तथा जनसङ्ख्यायुक्तेषु वीथिषु भ्रमणार्थं व्यावहारिकसमाधानस्य आग्रहः अपि वर्धते स्म । अनेन द्विचक्रिकाणां जन्म तदनन्तरं च समृद्धिः अभवत्, येन अधिकपरम्परागतपरिवहनरूपेषु व्यय-प्रभावी विकल्पः प्रदत्तः ।
परन्तु द्विचक्रिकायाः प्रभावः केवलं व्यावहारिकतायाः अपेक्षया दूरं विस्तृतः अस्ति । स्वयमेव चालितस्य गतिविधिः इति स्वभावः एव स्वतन्त्रतायाः, उत्तरदायित्वस्य, साहसिकस्य च अद्वितीयं भावम् पोषयति । अस्मान् बहिः आलिंगयितुं, नूतनान् प्रदेशान् अन्वेष्टुं, प्रकृत्या सह सम्पर्कं कर्तुं च आमन्त्रयति । सायकलयानस्य लयात्मकः तालः अस्माकं सत्तायाः अन्तः प्रतिध्वनितः लयः भवति – अस्माकं चयनस्य, अस्माकं यात्रायाः नियन्त्रणस्य, क्षणे सक्रियरूपेण उपस्थितस्य च क्षमतायाः स्मारकः |.
यथा यथा वयं भविष्ये गच्छामः यत्र प्रौद्योगिकी अपूर्वगत्या निरन्तरं विकसिता भवति तथा तथा द्विचक्रिकायाः मूलसिद्धान्ताः प्रासंगिकाः एव तिष्ठन्ति। अस्य सरलता अस्मान् यथार्थतया किं महत्त्वपूर्णं तस्मिन् केन्द्रीक्रियितुं शक्नोति: जटिलप्रणालीषु अथवा अङ्कीयसमाधानेषु अवलम्बं विना अस्माकं परितः जगति सह सम्बद्धता। सरलतया तथापि शक्तिशालिनः प्रकारेण अग्रे गन्तुं अस्माकं क्षमतायाः स्मारकं तिष्ठति।
[टीका: उपर्युक्तः पाठः काल्पनिकः कथा अस्ति न तु वास्तविक-जगतः घटनानां विषये तथ्य-सूचनायाः आधारेण।]