गृहम्‌
ऑटोमोटिव सब्सिडी सिस्टम् इत्यस्य पुनर्कल्पना: चीनस्य हरितरूपान्तरणस्य आधुनिकः ग्रहणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुधारस्य हृदयम् : १. इयं नूतना प्रणाली प्रस्तुतसामग्रीणां सावधानीपूर्वकं सत्यापनस्य प्रसंस्करणस्य च उपरि निर्भरं भवति - अनुपालनं निष्पक्षतां च सुनिश्चित्य प्रत्येकस्य आवेदनस्य व्यापकं मूल्याङ्कनं। अनुदानस्य अनुमोदनप्रक्रिया सावधानीपूर्वकं क्रियते, यत्र सर्वेषां आवेदनानां परीक्षणं वाणिज्यमन्त्रालयस्य समर्पितेन दलेन क्रियते । पारदर्शितायाः अधिकं वर्धनार्थं अनुमोदनानां सुव्यवस्थितीकरणाय, त्वरिततायै च विनिर्मितस्य परिष्कृतमञ्चस्य माध्यमेन सम्पूर्णप्रक्रियायाः निरीक्षणं भवति ।

अङ्कीयक्रान्तिः : १. एषा नूतना प्रणाली आधुनिकप्रौद्योगिकीनां उपयोगं कृत्वा स्वस्य सुचारुकार्यं सुलभं करोति । "yunshanshi" एप्लिकेशनस्य माध्यमेन अनुदानार्थं ऑनलाइन आवेदनात् आरभ्य आधिकारिकप्रयोजनार्थं स्वस्य वाहनस्य पञ्जीकरणपर्यन्तं सम्पूर्णा प्रक्रिया डिजिटलीकृता भवति, येन उपयोक्तृभ्यः सूचनायाः सुविधाजनकपरिचयः, सुव्यवस्थितः अनुभवः च प्राप्यते। एतत् प्रौद्योगिकीपरिवर्तनं उपभोक्तृणां प्राधिकारिणां च समानरूपेण सशक्तीकरणं करोति, अनुदानव्यवस्थायां दक्षतां पारदर्शितां च प्रवर्धयति ।

एकं हरिततरं भविष्यम् : १. अस्य सुधारस्य तकनीकीपक्षेभ्यः परं अधिका महत्त्वपूर्णा महत्त्वाकांक्षा अस्ति यत् स्थायिगतिशीलतां प्रोत्साहयितुं पर्यावरणप्रदूषणं न्यूनीकर्तुं च। अनुदानं पर्यावरण-अनुकूल-वाहनानि व्यापकजनसङ्ख्यायाः कृते सुलभं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति, विद्युत्कारानाम् अन्येषां स्वच्छप्रौद्योगिकीनां च अधिकं स्वीकरणं पोषयति स्थायिपरिवहनविकल्पानां प्रचारं कृत्वा चीनदेशः स्वस्य सर्वेषां नागरिकानां कृते स्वच्छतरं हरिततरं च भविष्यं निर्मातुम् उद्दिश्यते।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन