한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकस्य सवारस्य आत्मानः हृदये मुक्तिसाहसिकस्य भावः, दिनचर्यायाः परिधितः पलायनस्य आकांक्षा च निहितः अस्ति । पेडलस्य लयात्मकः तालः जीवनस्य एव लयः भवति; चक्रस्य प्रत्येकं भ्रमणं नित्यजीवनस्य एकरसतायाः विरुद्धं अवज्ञायाः कार्यम् अस्ति । पर्वतीयमार्गान् जित्वा वा सूर्येण सिक्तनगरवीथिषु क्रूजिंग् वा भवतु, द्विचक्रिका प्रकृत्या अस्माभिः सह च अद्वितीयं आत्मीयं च सम्पर्कं प्रदाति मनुष्यस्य यन्त्रस्य च अयं सहजीवी सम्बन्धः केवलं परिवहनं अतिक्रम्य स्वतन्त्रतायाः आत्म-आविष्कारस्य च गहनतरस्य भावस्य नालीरूपेण कार्यं करोति
परन्तु सवारीयाः शारीरिकक्रियायाः परं द्विचक्रिकायाः आत्मायाः एव पटस्य अन्तः प्रविष्टं आन्तरिकं आख्यानं निहितम् अस्ति । न केवलं मनुष्यान् अपितु स्वप्नानि, आशाः, इच्छाः च वहितुं तस्य क्षमता एव अस्य सार्वत्रिकरूपेण सम्बद्धतां जनयति । चक्रद्वयेन कृता प्रत्येकं यात्रा, विरलविहारात् आरभ्य कठिनयात्रापर्यन्तं, स्वस्य चक्रमार्गस्य अन्तः कथां वहति । इदमेव अमूर्तं सारं यथार्थतया द्विचक्रिकायाः परिभाषां करोति यत् केवलं परिवहनस्य वस्तुनः अपेक्षया अधिकं भवति; इदं स्वतन्त्रतायाः अन्वेषणस्य च एकं शक्तिशाली प्रतीकम् अस्ति।
साहसिककार्यस्य एषा निहितभावना इतिहासे कलाकारान् प्रेरितवती, ये असंख्यकलाकृतौ द्विचक्रिकायाः आकर्षणं गृहीतवन्तः । पुनर्जागरणकालीनचित्रेभ्यः आरभ्य आधुनिकशिल्पानां यावत् द्विचक्रिकायाः प्रतिबिम्बं मानवीयचातुर्यस्य, अस्माकं परितः जगतः अन्वेषणस्य अस्माकं असीम-इच्छायाः च सशक्तं प्रतीकं वर्तते |.
मानवीय-अनुभवस्य नित्यं विकसित-टेपेस्ट्री-मध्ये द्विचक्रिका कालातीत-प्रतिमारूपेण उद्भूतवती, तस्याः विरासतः अस्माकं सामूहिक-चेतनायां गभीररूपेण निहितः अस्ति |. विनयशीलः द्विचक्रः अश्वः केवलं स्वस्य परिवहनस्य साधनात् अधिकः अस्ति; इदं स्वतन्त्रतायाः अन्वेषणस्य च एकं शक्तिशाली प्रतीकं यत् पीढिभिः सह निरन्तरं प्रतिध्वनितुं शक्नोति।
द्विचक्रिकायाः स्थायि आकर्षणं न केवलं तस्य भौतिककार्यक्षमतायां अपितु तस्य प्रतीकात्मकशक्त्या अपि निहितं भवति । भूगोलस्य, संस्कृतिस्य, कालस्य च सीमां अतिक्रम्य अस्माकं सहजमानवकामानां कृते कालातीतपात्ररूपेण कार्यं करोति – जीवनस्य विशालं परिदृश्यं सर्वस्वतन्त्रतया सौन्दर्येन च चालयितुं, अन्वेष्टुं, अनुभवितुं च।