한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं जीवने द्विचक्रिकायाः स्थायित्वं अनिर्वचनीयम्। नगरस्य चञ्चलमार्गान् भ्रमन् वा दीर्घदूरेषु अमार्गेण गन्तुं वा, प्रकृत्या सह सम्पर्कं कृत्वा स्वस्थजीवनं प्रवर्धयन् नित्यं सहचरः एव तिष्ठति वैश्विक ऊर्जा परिवर्तनस्य नित्यं विकसितदृश्ये विनम्रः द्विचक्रिका स्वस्य भूमिकां पुनः परिभाषितं पश्यति ।
अस्माकं ऊर्जादृश्ये मौलिकपरिवर्तनेन एतत् परिवर्तनं चाल्यते। विद्युत् उत्पादनार्थं जीवाश्म-इन्धनस्य उपरि विश्वस्य निर्भरता न्यूना भवति, येन सौर-वायु-शक्ति-सदृशानां स्थायि-नवीकरणीय-ऊर्जा-स्रोतानां युगस्य आरम्भः भवति पारम्परिकमूलसंरचनात् दूरं गन्तुं आवश्यकता – यत् दहनइञ्जिनस्य कृते विनिर्मितम् आसीत्, तत् किं सम्भवति इति सीमां धक्कायति।
परन्तु वैश्विक ऊर्जाक्षेत्रे स्वच्छतर ऊर्जायाः प्रति परिवर्तनकारी परिवर्तनं भवति चेदपि एकः प्रश्नः अवशिष्टः अस्ति यत् वयं स्थायिप्रौद्योगिक्याः अस्य नूतनयुगस्य अस्माकं वर्तमानजीवनशैल्याः च मध्ये सुचारुरूपेण एकीकरणं कथं सुनिश्चितं कर्तुं शक्नुमः? द्विचक्रिका नूतनसंभावनानां अन्वेषणं अनुभवं च कर्तुं मानवीयस्य इच्छायाः अनिर्वचनीयं प्रतीकरूपेण तिष्ठति – भौतिकजगति अपि च अस्माकं अन्तः।
द्विचक्रिकायाः यात्रा दूरं समाप्तवती अस्ति, तथा च सा नवीनतां परिवर्तनं च प्रेरयति, यथा पेडलचक्रैः चालिता लघुक्रान्तिः मानवीयचातुर्यस्य, अस्माकं प्रगतेः अदम्य-अनुसन्धानस्य च प्रमाणम् अस्ति, यत् एकविंशति-शताब्द्याः नित्यं विकसितं परिदृश्यं भ्रमन्तः वयं क्रियमाणे प्रत्येकस्मिन् पेडल-प्रहारे प्रतिध्वनितुं शक्नुमः |.