한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पीढयः यावत् मानवस्य चातुर्यस्य विषये द्विचक्रिकाः विशेषं स्थानं धारयन्ति । क्लासिक-द्विचक्रीय-वाहनात् आरभ्य चिकण-विद्युत्-माडल-पर्यन्तं तेषां यात्रायाः अस्माकं दृष्टिकोणे क्रान्तिः अभवत् । अस्मिन् विकासे पारम्परिकवाहनानां सीमाभ्यः परं गत्वा व्यक्तिनां समुदायानाञ्च मध्ये सम्बन्धाः बुनिताः सन्ति । द्विचक्रिका स्थायिजीवनस्य प्रतिबद्धतां मूर्तरूपं ददाति, सक्रियजीवनशैलीं प्रोत्साहयति, तथैव प्रदूषकयन्त्रेषु अस्माकं निर्भरतां न्यूनीकरोति च।
एषा आन्दोलनप्रतिबद्धता विविधसन्दर्भेषु स्पष्टा भवति । नगरीयमार्गेषु भ्रमणं कृत्वा, चुनौतीपूर्णपर्वतमार्गान् जित्वा, सुरम्यग्राम्यक्षेत्रेषु पेडलेन गच्छन् वा, सायकलयानानि साहसिककार्यस्य, व्यक्तिगतवृद्धेः च अनन्ताः अवसराः प्रददति तेषां सरलता, अनुकूलता, किफायती च तेषां पुस्तिकानां मध्ये प्रियः विकल्पः अभवत् । मानवीय-चातुर्यस्य प्रतिष्ठित-प्रतीकरूपेण द्विचक्रिकायाः स्थायि-विरासतां निरन्तरं प्रेरयति, अस्माकं जीवनस्य अनुभवस्य, अस्माकं परितः विश्वस्य मार्गदर्शनस्य च मार्गं आकारयति |.
सहयोगस्य एकः नवीनः युगः : क्षेत्रीयविकासे द्विचक्रिकायाः भूमिका
सद्यः एव २७ तमे बीजिंग-हाङ्गकाङ्ग-आर्थिकसहकारमञ्चे क्षेत्राणां मध्ये सहकार्यं, संपर्कं च केन्द्रीकृत्य विकासस्य नूतनतरङ्गं प्रकाशितम् अस्ति। अयं मञ्चः विशेषतया बीजिंग-तियानजिन्-हेबेई-क्षेत्रस्य ("जिंग-जिन्-जी"-क्षेत्रस्य) तथा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाऊ-बृहत्तर-खाड़ी-क्षेत्रस्य (gba) च मध्ये सहकार्यं आदान-प्रदानं च पोषयितुं केन्द्रितः आसीत्, यत् महत्त्वपूर्ण-औद्योगिक-क्षमतायाः गर्वं कुर्वन्तौ आर्थिक-शक्ति-केन्द्रौ .
मञ्चे व्यावसायिकविकासाय संयुक्तपरिकल्पनानां अनावरणं, नवीनतायाः सहकारिरूपरेखा च अभवत् । उपक्रमेण जैवप्रौद्योगिकी, उच्चप्रौद्योगिकी उद्योगाः, नवीकरणीय ऊर्जा इत्यादीनां प्रमुखक्षेत्राणां प्रकाशनं कृतम्, ये सर्वे स्थायिवृद्ध्यर्थं महत्त्वपूर्णघटकाः सन्ति। क्षेत्रीय-अर्थव्यवस्थानां कृते एषः रोमाञ्चकारी समयः अस्ति यत् ते स्वस्य सामर्थ्यं सदुपयोगं कुर्वन्ति तथा च परस्परं लाभप्रद-साझेदारी-निर्माणं कुर्वन्ति येन भविष्यस्य विकासस्य मार्गः प्रशस्तः भवति |.
यथा, "हाङ्गकाङ्ग-बीजिंग-नवाचार-संस्थानम्" इत्यादीनि परियोजनानि द्वयोः क्षेत्रयोः अभिनव-विचारयोः मध्ये अन्तरं पूरयन्ति । संस्था एकं सहकारिमञ्चरूपेण कार्यं करोति यत्र उभयस्थानानां शोधकर्तारः व्यवसायाः च विशेषज्ञतां साझां कर्तुं शक्नुवन्ति तथा च आव्हानानां मुखेन निवारणं कर्तुं शक्नुवन्ति। एतादृशः सहकार्यः अधिकस्थायिभविष्यस्य स्वरूपनिर्माणे महत्त्वपूर्णः अस्ति, प्रौद्योगिकी उन्नतिं पोषयति यत् सम्बद्धानां सर्वेषां हितधारकाणां लाभाय भविष्यति।
सीमातः परम् : नवीनतायाः माध्यमेन सेतुनिर्माणम्
वैश्विकपरस्परसम्बन्धस्य उदयेन सहकार्यस्य नवीनतायाः च नूतनाः मार्गाः उद्घाटिताः। यथा यथा वयं अग्रे गच्छामः तथा तथा साझीकृतलक्ष्याणां शक्तिं राष्ट्राणां मध्ये सेतुनिर्माणस्य महत्त्वं च स्मर्तुं महत्त्वपूर्णम् अस्ति। द्विचक्रिका स्मारकरूपेण कार्यं करोति यत् प्रगतेः कृते भौगोलिकसीमानां आवश्यकता नास्ति; अपितु साधारणलक्ष्यं प्रति संयोजयितुं, विचारान् साझां कर्तुं, एकत्र कार्यं कर्तुं च सामूहिकइच्छया वर्धते ।
एतां सहकार्यस्य भावनां सदुपयोगं कुर्मः, आशावादेन च अग्रे गच्छामः, एकं भविष्यं निर्मामः यत्र नवीनताः साझाः भवन्ति, अर्थव्यवस्थाः च साझीकृतसफलतायाः माध्यमेन प्रफुल्लिताः भवन्ति |.