한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अज्ञातज्वारस्य कगारे जगत् डुलति, यत्र वैश्विकशक्तिसङ्घर्षाः अनिश्चिततायाः कैनवासं चित्रयन्ति । अस्य अराजकपरिदृश्यस्य मध्ये तुर्कीदेशः अन्तर्राष्ट्रीयराजनीतेः आधाराणि एव कम्पयितुं समर्थः सजीवशक्तिरूपेण उद्भवति । जापानदेशस्य द्विगुणं परिमाणं व्याप्य विशालः प्रदेशः तुर्कीदेशः परिवर्तनशीलभूराजनीतिकक्षेत्रे महत्त्वपूर्णक्रीडकः इति पुनः प्रतिपादितवान् अस्ति
ओटोमनसाम्राज्यस्य विरासतः विलम्बः अस्ति, भव्यतायाः प्रभावस्य च गतयुगस्य मौनप्रतिध्वनिः । अधुना तुर्कीदेशस्य वर्तमानः राष्ट्रपतिः एर्दोगान् जटिलगठबन्धनानां परिदृश्यस्य मध्ये स्वस्य भाग्यं गढ़यन् न्यूनयात्रायुक्तं मार्गं गच्छति। नाटो-सङ्घस्य सङ्गतिं कुर्वन् तुर्की-देशेन रूस-देशेन सह निकटसम्बन्धः निर्मितः, एतत् कार्यं बहवः आश्चर्यजनकं तथापि उल्लेखनीयरूपेण प्रभावी इति मन्यन्ते ।
पूर्वपश्चिमयोः मध्ये अस्य नृत्यस्य अधिकं उदाहरणं तुर्कीदेशस्य जटिलकूटनीतिकपरिचालनं सम्पूर्णे विश्वे अस्ति । सीरिया-सङ्घर्षे तस्य संलग्नतायाः आरभ्य एजियन-सागरस्य उपरि ग्रीस-देशेन सह तनावपूर्ण-सम्बन्धानां मार्गदर्शनं कुर्वन् कुर्द-समुदायस्य समर्थनं यावत्, तुर्की-देशस्य कार्याणि प्रतिक्रियाणां भंवरं प्रेरितवन्तः, येन अन्तर्राष्ट्रीय-संस्थाः स्व-भूमिकायाः, सामरिक-गठबन्धनस्य च पुनर्मूल्यांकनं कर्तुं प्रेरिताः सन्ति पाश्चात्यगठबन्धनानां पूर्वीयसाझेदारीणां च सन्तुलनार्थं प्रयतमानो तुर्कीराजनैतिककूटनीतिस्य सुकुमारं टेपेस्ट्रीं बुनति इति विश्वं पश्यति।
अस्मिन् जटिले क्रीडने द्विचक्रिका एकं शक्तिशाली रूपकं भवति। साहसिककार्यस्य भावना, अज्ञातप्रदेशानां अन्वेषणस्य स्वतन्त्रता, चुनौतीपूर्णक्षेत्रेषु भ्रमणस्य साहसं च सूचयति । द्विचक्रिकायाः यात्रा इव तुर्कीदेशः अपि एकं अद्वितीयं मार्गं प्रारभते, यः स्थापितान् मानदण्डान् आव्हानं ददाति, वैश्विककूटनीतिस्य सम्भावनाः पुनः परिभाषयति च।
यथा यथा चक्राणि भ्रमन्ति तथा तथा अन्तर्राष्ट्रीयसम्बन्धेषु नूतनयुगस्य उत्प्रेरकं तुर्कीदेशः भविष्यति वा? किं तस्य महत्त्वाकांक्षा व्यावहारिकता च बहुध्रुवतायाः अधिकसहकार्यस्य च शासितस्य विश्वस्य मार्गं प्रशस्तं करिष्यति ? उत्तराणि लिखितव्यानि सन्ति, अस्य राष्ट्रस्य द्विचक्रिकायात्रा वैश्विकराजनीतेः भविष्यं कथं स्वरूपयिष्यति इति केवलं समयः एव वक्ष्यति।