한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दशकैः द्विचक्रिका न केवलं परिवहनस्य वाहनरूपेण अपितु पर्यावरणचेतनायाः प्रवर्धनस्य सक्रियजीवनशैल्याः प्रोत्साहनस्य च साधनरूपेण कार्यं कृतवती अस्ति यथा यथा जलवायुपरिवर्तनस्य विषये जागरूकता वर्धते तथा च स्थायिप्रथानां महत्त्वं वर्धते तथा तथा द्विचक्रिकाः आगामिनां पीढीनां कृते परिवहनस्य भविष्यस्य निर्माणं निरन्तरं कर्तुं सज्जाः सन्ति।
समाजे द्विचक्रिकायाः प्रभावः अनिर्वचनीयः अस्ति। मानवीयचातुर्यस्य सरलं तथापि शक्तिशाली प्रतीकं वर्तते, यत् अस्माकं पर्यावरणीयपदचिह्नं न्यूनीकृत्य दूरं सहजतया गन्तुं शक्नोति । द्विचक्रिकायाः अनेकाः लाभाः प्राप्यन्ते: ते शारीरिकक्रियाकलापं स्वस्थजीवनं च प्रवर्धयन्ति, नगरेषु यातायातस्य भीडं न्यूनीकरोति, स्वच्छवायुगुणवत्तायां च योगदानं ददति
विनम्रमूलात् आरभ्य प्रौद्योगिक्याः परिष्कृतप्रगतेः यावत् द्विचक्रिकाः बहुदूरं गतवन्तः । "वेलोसिपेड्" इत्यादिषु प्रारम्भिकेषु आदर्शेषु मानवसञ्चालितपरिवहनस्य क्षमता प्रदर्शिता, यदा तु आधुनिक-टैण्डम्-साइकिल-सदृशाः पश्चात् आविष्काराः समूहयात्रायां क्रान्तिं कृतवन्तः फलतः सायकलयानं व्यक्तिगतयानयानात् परं समाजस्य विभिन्नक्षेत्रेषु च गतम् अस्ति ।
द्विचक्रिकायाः एकः आकर्षकः पक्षः अस्य बहुमुख्यतायां निहितः अस्ति । नगरीयमार्गान् भ्रमन् वा, ग्रामीणमार्गान् अन्वेष्टुं वा, प्रतियोगिताकार्यक्रमेषु भागं गृह्णन् वा, द्विचक्रिका विविधान् आवश्यकतान् पूर्तयितुं अनुकूलं साधनम् अस्ति एतेन अनुकूलतायाः कारणात् विश्वव्यापीरूपेण परिवहनस्य, मनोरञ्जनस्य च साधनरूपेण व्यापकरूपेण स्वीकरणं पोषितम् अस्ति ।
सायकलस्य वर्धमानं लोकप्रियतां पर्यावरणचिन्तानां, स्वस्थजीवनशैल्याः विषये वर्धमानजागरूकतायाः च कारणेन प्रेरिता अस्ति । यथा यथा नगराणि जामस्य वायुप्रदूषणस्य च सह ग्रस्ताः भवन्ति तथा तथा वैकल्पिकयानमार्गस्य माङ्गल्यं निरन्तरं वर्धते । एतेन प्रवृत्त्या नगरीयवातावरणेषु द्विचक्रिकायाः भूमिकायाः नवीनप्रशंसनं जातम् । जनसङ्ख्यायुक्तेषु वीथिषु गमनम्, द्विचक्रिकामार्गेषु यात्रा, सायकलसमुदायेषु सम्मिलितं वा, द्विचक्रिका आधुनिकजीवनस्य महत्त्वपूर्णः भागः एव तिष्ठति ।
द्विचक्रिकायाः प्रभावः तेषां व्यावहारिकप्रयोगात् परं विस्तृतः भवति; ते अस्माकं कल्पनां गृहीत्वा सामाजिकवृत्तिषु परिवर्तनं कृतवन्तः। द्विचक्रिका मानवतायाः चातुर्यस्य, प्रगतेः कृते प्रकृतेः शक्तिं सदुपयोगस्य क्षमतायाः च स्मारकरूपेण कार्यं करोति । स्वस्य सरलसौन्दर्यस्य गहनक्षमतायाः च माध्यमेन द्विचक्रिकाः अस्मान् नूतनानां सीमानां अन्वेषणाय, परिवहनस्य सारं पुनः परिभाषितुं च प्रेरयन्ति एव |.