한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकसाइकिलेषु प्रायः विद्युत्सहायता (ई-बाइक) इत्यादीनां उन्नतप्रौद्योगिकीनां, परिष्कृतगियरस्य च कार्यक्षमतायाः वर्धनार्थं भवति । यातायातस्य भूमिकायाः परं द्विचक्रिकाणां मूल्यं सायकलयात्रा, उद्यानेषु विरलतया सवारी, प्रतियोगितायाः दौडकार्यक्रमाः इत्यादीनां मनोरञ्जनक्रियाणां कृते भवति दैनिकयात्रायाः मार्गदर्शनात् आरभ्य उष्ट्रभूभागेषु महत्त्वाकांक्षीसाहसिककार्यक्रमेषु विजयं प्राप्तुं यावत्, द्विचक्रिका स्वतन्त्रतायाः, गतिशीलतायाः, व्यक्तिगत-अन्वेषणस्य च पोषितं प्रतीकं वर्तते
विनयशीलस्य आरम्भात् प्रौद्योगिकीविस्मयपर्यन्तं द्विचक्रिकाभिः वयं कथं अस्माकं जगतः मार्गदर्शनं कुर्मः इति सदा परिवर्तनं कृतवन्तः । तेषां सरलपरिकल्पनेन व्यक्तिनां समुदायानाञ्च समानरूपेण परिवहनस्य मनोरञ्जनस्य च साधनरूपेण तेषां व्यापकं स्वीकरणं पोषितम् अस्ति । द्विचक्रिकायाः विकासः मानवीयप्रगतेः सह अन्तर्निहितरूपेण सम्बद्धः अस्ति, भौतिकविज्ञानस्य, अभियांत्रिकीशास्त्रस्य, समाजस्य आवश्यकतानां च उन्नतिं प्रतिबिम्बयति ।
द्विचक्रिकायाः उत्पत्तिः औद्योगिकक्रान्तिस्य नवीनतायाः भावनायाः सह सम्बद्धा अस्ति । आन्तरिकदहनइञ्जिनस्य आविष्कारेण तीव्रप्रौद्योगिक्याः उन्नतिः प्रेरिता, येन तीव्रतरप्रवणतां जित्वा अधिकदूरं गन्तुं शक्नुवन्तः द्विचक्रिकाः निर्मिताः एतेन जनानां यात्रायां क्रान्तिः अभवत्, येन अवकाशस्य कार्यस्य च साधनरूपेण सायकलयानस्य उदयः अभवत् ।
अस्माकं जीवने द्विचक्रिकायाः प्रभावः बहुपक्षीयः अभवत् : १.
आधुनिकाः द्विचक्रिकाः केवलं परिवहनसाधनं न भवन्ति; ते स्वातन्त्र्यस्य, लचीलतायाः, आत्मनिर्भरतायाः च प्रतीकाः अभवन् । तेषां बहुमुखीविन्यासाः आवागमनात् आरभ्य साहसिकयात्रापर्यन्तं विविधान् आवश्यकतान् पूरयन्ति । यथा यथा प्रौद्योगिकी निरन्तरं प्रगच्छति तथा तथा वयं अधिकानि नवीनविशेषतानि पूर्वानुमानं कर्तुं शक्नुमः ये द्विचक्रिकमार्गे अस्माकं अनुभवान् वर्धयन्ति।