한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तत्क्षणं धनवापसीयाः आकर्षणेन बहवः प्रलोभिताः यत् केचन "羊毛党," अथवा ऊनपक्षेषु भागं गृह्णन्ति । एते ग्राहकाः, मञ्चस्य पृष्ठभागे निःशुल्कसवारीं इच्छन्तः, रणनीतिकरूपेण तस्य 'एक-क्लिक्'-प्रणाल्याः शोषणं कुर्वन्ति, प्रायः तेषां आन्तरिकमूल्यं दूरं अतिक्रम्य, महता मूल्येषु वस्तूनि क्रीयन्ते तेषां प्रेरणा मुख्यतया उत्पादस्य एव वास्तविक आवश्यकतायाः अपेक्षया सुलभस्य तत्कालस्य च धनवापसीयाः सम्भावनायाः कारणेन चालिता भवति । एतेन अङ्कीयविपण्यस्य अन्तः विकृतगतिशीलता निर्मीयते यत् न्यायपूर्णविनिमयस्य पारम्परिकसंकल्पनानां आव्हानं करोति ।
एतादृशानां प्रथानां निहितार्थानां विषये विधिविशेषज्ञाः चिन्ताम् उत्थापयन्ति । ते एतेषां मञ्चानां मूल्यहेरफेरस्य उपभोक्तृजालस्य च आरोपस्य सम्भावनाम् प्रकाशयन्ति। यदि उपभोक्तारः "एक-क्लिक्-प्रतिदानस्य" शर्तानाम् सम्भाव्यसीमानां च विषये पूर्णतया सूचिताः न भवन्ति तर्हि तर्कः कर्तुं शक्यते यत् ते आर्थिकदृष्ट्या अस्वस्थनिर्णयान् कर्तुं भ्रमिताः भवन्ति "मेषकुक्कुरः" (ये मुक्तवस्तूनाम् कृते व्यवस्थायाः शोषणं कुर्वन्ति) परिभाषितुं पारदर्शकमार्गदर्शिकानां अभावः तदनुरूपपरिणामानां च अभावः मञ्चान् अनिश्चितस्थितौ स्थापयति
एतेन प्रश्नः याच्यते यत् किं एतत् यथार्थतया उपभोक्तृकेन्द्रितम् अस्ति, अथवा केवलं लाभस्य परिवर्तनस्य साधनम् अस्ति? केचन वदन्ति यत् मञ्चाः मूलतः एकं विपण्यं निर्मान्ति यत् "क्षणिकतृप्तिम्" अनुकूलं भवति, यत्र सुविधावेद्यां निष्ठायाः बलिदानं भवति एतेन अङ्कीयवाणिज्यस्य अन्तः दीर्घकालीनस्थायित्वस्य नैतिकविचारस्य च विषये महत्त्वपूर्णाः प्रश्नाः उत्पद्यन्ते । यथा उपभोक्तारः तत्क्षणं प्रतिफलस्य आकर्षणेन सह ग्रस्ताः भवन्ति तथा डिजिटलविपण्यस्थानानां भविष्यस्य आकारेण 'एक-क्लिक्-प्रतिदानस्य' भूमिकायाः पुनः परीक्षणस्य समयः अस्ति