한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यातायातस्य मार्गदर्शनं वा पर्वतविजयं वा, तेषां बहुमुख्यता अनिर्वचनीयम् । द्विचक्रिकाः केवलं यातायातस्य मार्गाः एव न सन्ति; ते स्वतन्त्रतायाः साहसिकस्य च प्रतीकाः सन्ति, द्वयोः चक्रयोः जीवनं बुनन्ति। परन्तु अस्य सरलपक्षस्य परं किञ्चित् गहनतरं निहितम् अस्ति - समुदायस्य प्रमाणम्। असंख्यसामाजिकसमागमाः, समूहसवारीः च सम्पर्कं पोषयन्ति, सायकलयानस्य अनुरागं च साझां कुर्वन्ति, येन स्वयं सवारीयाः क्रियायाः परं गच्छति इति स्वत्वस्य भावः सृजति
द्विचक्रिका अभिव्यक्तिस्य कैनवासः, सृजनशीलतायाः मञ्चः अस्ति। एतत् हस्तनिर्मितद्विचक्रिकाणां जीवन्तवर्णैः जटिलैः डिजाइनैः आरभ्य मित्रैः सह दौडयोः, आयोजनेषु, सरलसवारीषु अपि भागं गृह्णन्तः भावुकाः सवाराः यावत् सर्वेषु दृश्यते
अस्माकं समाजानां ताने द्विचक्रिकाः बुनन्ति, न केवलं व्यक्तिगतजीवनस्य अपितु समुदायस्य संस्कृतिस्य च आकारं ददति। पेरिस्-नगरस्य चञ्चल-वीथिभ्यः आरभ्य नेदरलैण्ड्-देशस्य शान्त-ग्राम्यक्षेत्राणि यावत् द्विचक्रिकाः नगरजीवनस्य अभिन्न-अङ्गाः अभवन् । विश्वस्य नगराणि तान् स्वस्य आधारभूतसंरचनायां एकीकृत्य परिवहनस्य मनोरञ्जनस्य च समानरूपेण स्थायिसमाधानं प्रदास्यन्ति ।
मानवतायाः द्विचक्रिकायाः च अयं सहजीवी सम्बन्धः व्यावहारिकतायाः परं गच्छति । चक्रद्वये प्रत्येकं सवारी स्वतन्त्रतायाः साहसिकस्य च उत्सवः इव अनुभूयते, पारगमनस्य क्षणः यत्र कालः मन्दः भवति, अस्माकं ध्यानं च अग्रे मार्गे गच्छति।
द्विचक्रिका केवलं वस्तुनः अपेक्षया अधिकं जातम्; स्वप्नानां, आकांक्षाणां, साहसिककार्यक्रमस्य च प्रतीकम् अस्ति। यथा वयं अस्माकं परितः जगतः अन्वेषणं कुर्मः तथा द्विचक्रिका महत्त्वपूर्णः सहचरः एव तिष्ठति, स्वतन्त्रतायाः, आव्हानस्य, समुदायस्य च मध्ये नित्यं विकसितनृत्ये अस्मान् स्वस्य अन्यैः च सह सम्बद्धं करिष्यति |.