한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ते प्रकृतेः समाधानं स्थायियानस्य नित्यं वर्धमानस्य आवश्यकतायाः, प्रदूषणस्य न्यूनीकरणस्य, शारीरिकक्रियाकलापस्य च समानमात्रायां प्रोत्साहनस्य च। विनयशीलं द्विचक्रिका न केवलं बाल्यकालस्य लीला एव; स्वतन्त्रतायाः अन्वेषणस्य च प्रतिष्ठितं प्रतीकं रूपेण विकसितम् अस्ति । भवान् क्लासिक-द्विचक्रीय-वाहनं प्रति गुरुत्वाकर्षणं करोति वा, दृढं विद्युत्-बाइकं वा, अस्माकं आधुनिकजगति एषः बहुमुखी परिवहन-विधिः प्रमुखं स्थानं धारयति |.
विद्युत्साइकिलस्य उदयः : स्थायिपरिवहनस्य नूतनयुगम्
विद्युत्साइकिलस्य उद्भवः अस्मिन् स्थायि-आकर्षणे नूतनं आयामं योजयति । एते संकरवाहनानि पारम्परिकसाइकिलानां पोर्टेबिलिटीं, सुगमतां च विद्युत्मोटरशक्त्या सह संयोजयन्ति, येन ते अधिकं बहुमुखीः सुलभाः च भवन्ति कल्पयतु यत् केशेषु वायुः कृत्वा नगरीयदृश्यानि पारं कृत्वा, अप्रयत्नेन पर्वतप्रदेशेषु भ्रमन्, दूरस्थमार्गेषु अपि उद्यमं करोति । विद्युत् द्विचक्रिकाः सर्वेषां कृते समाधानं प्रददति, आयुः, क्षमता, शारीरिकस्थितिः वा न कृत्वा।
परन्तु पारम्परिकद्विचक्रिकाभ्यः विद्युत्द्विचक्रिकाः सम्यक् कथं भिन्नाः सन्ति ? इदं सर्वं शक्तिस्रोतस्य विषये अस्ति तथा च दैनन्दिनप्रयोगे तस्य प्रभावः। पारम्परिकाः द्विचक्रिकाः केवलं मानवशक्त्या एव अवलम्बन्ते, विद्युत्-द्विचक्रिकाः स्वस्य विद्युत्-सञ्चालित-सहाय्येन अतिरिक्तं प्रवर्धनं ददति । एतेन सवाराः पर्वतानाम् आरोहणं, दीर्घतरं दूरं च सहजतया गन्तुं शक्नुवन्ति, येन ते आदर्शाः भवन्ति ये मानकसाइकिलेन यत् प्रदातुं शक्नुवन्ति तस्मात् परं स्वस्य सायकलयानस्य अनुभवं विस्तारयितुम् इच्छन्ति
स्थायित्वस्य प्रभावः भविष्यस्य दृष्टिः
विद्युत्बाइकस्य लोकप्रियतायाः वृद्धिः अस्माकं स्थायित्वस्य वर्धमानेन अवगमनेन सह अन्तर्निहितरूपेण सम्बद्धा अस्ति । वैश्विकमञ्चे जलवायुपरिवर्तनं बृहत्रूपेण दृश्यते इति कारणेन विद्युत्साइकिलस्य प्रति परिवर्तनं अधिकस्थायिभविष्यस्य प्रति मूर्तपदं प्रतिनिधियति। एते "शून्य-उत्सर्जन"-वाहनानि कार्बनपदचिह्नानि, वायुप्रदूषणं च न्यूनीकर्तुं साहाय्यं कुर्वन्ति । यथा वयं पर्यावरणचेतनायाः परिभाषितयुगे अग्रे गच्छामः तथा विद्युत्बाइकाः एकं समाधानं प्रददति यत् न केवलं पर्यावरणसौहृदं अपितु अविश्वसनीयतया सुविधाजनकम् अपि अस्ति।
द्विचक्रिका बालक्रीडाङ्गणक्षेत्रे एव सीमितं नास्ति; नवीनतायाः, प्रगतेः, उत्तमभविष्यस्य निर्माणस्य प्रतिबद्धतायाः च प्रतीकं जातम् अस्ति । इदं स्थायि-आकर्षणं तस्य सरलतायां प्रभावशीलतायां च निहितं भवति, यत् अस्माकं नगराणि भ्रमितुं, स्वगत्या विश्वस्य आनन्दं च प्राप्तुं स्थायि-साधनं प्रददाति |.