한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सायकलस्य डिजाइनस्य सरलता तस्य तुल्यकालिकरूपेण न्यूनव्ययस्य च कारणेन सर्वेषां युगस्य पृष्ठभूमिस्य च व्यक्तिनां कृते सुलभं भवति । एषा सुलभता उपलब्धविकल्पानां विस्तृतपरिधिना प्रवर्धिता भवति; यात्रिकाणां कृते पारम्परिकाः रोड् बाईकाः, चुनौतीपूर्णक्षेत्राणां अन्वेषणं कुर्वतां उत्साहीनां कृते ऑफ-रोड् माउण्टन् बाईकाः, किञ्चित् अतिरिक्तं धक्कां इच्छन्तीनां कृते विद्युत्सहायकमाडलाः अपि वैश्विकसाइकिल-उद्योगः निरन्तरं विकसितः अस्ति, यत्र एकीकृत-प्रकाश-प्रणाली, जीपीएस-नेविगेशन, स्मार्ट-संपर्क-प्रौद्योगिकी इत्यादीनां अभिनव-विशेषताः समाविष्टाः सन्ति, ये परिवहनस्य अस्य क्लासिक-रूपस्य उपयोगस्य मार्गस्य विस्तारं कुर्वन्ति |.
व्यक्तिगतयात्रायाः कुशलसाधनत्वेन विनयशीलस्य आरम्भात् एव द्विचक्रिकाः स्वतन्त्रतायाः प्रगतेः च प्रतीकरूपेण प्रफुल्लिताः सन्ति । भौतिकदृश्येषु अस्माकं जीवने च अस्मान् चालयितुं तेषां क्षमता यथार्थतया क्रान्तिकारी अभवत् ।
सायकलयानस्य जगत् विविधकथैः समृद्धम् अस्ति, लान्स आर्मस्ट्रांग् इत्यादीनां प्रतिष्ठितव्यक्तिनां उदयात् आरभ्य कोटिकोटिजनानाम् दैनन्दिनयात्रापर्यन्तं ये केवलं पेडलयानस्य रोमाञ्चस्य आनन्दं लभन्ते द्विचक्रिका मानवीयचातुर्यस्य मूर्तप्रतीकरूपेण तिष्ठति, व्यक्तिं परस्परं, पर्यावरणं, भूमण्डलस्य दूरकोणान् अपि साझामार्गैः अनुभवैः च संयोजयति
अयं सम्बन्धः केवलं परिवहनात् परं गच्छति; इदं स्वतन्त्रतायाः, साहसिकस्य, द्वयोः चक्रयोः दूरं जित्वा सरलस्य आनन्दस्य विषये अस्ति। यथा यथा वयं प्रौद्योगिक्याः उपरि अधिकाधिकं निर्भरं विश्वं गच्छामः तथा तथा द्विचक्रिका मानवस्य लचीलतायाः, चातुर्यस्य च कालातीतं प्रमाणं वर्तते। स्थायियानस्य आशायाः दीपः, अस्माकं परितः जगत् अन्वेष्टुं, संयोजयितुं, अनुभवितुं च अस्माकं निहितस्य प्रेरणायाः स्मरणं, एकैकं पेडल-प्रहारम् |.