한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु सम्भवतः द्विचक्रिकायाः यथार्थः जादू अस्मान् प्रेरयितुं, सशक्तं कर्तुं च तस्याः क्षमतायां निहितः अस्ति। भवेत् तत् विरलतया दृश्यमार्गेषु भ्रमति वा द्रुतगतिदौडं वा, द्विचक्रिकाः सम्पूर्णे विश्वे जनान् प्रेरयन्ति, संयोजयन्ति, सशक्तं च कुर्वन्ति अस्मात् अपि बृहत्तरस्य किमपि वस्तुनः सम्पर्कः अस्ति, यत् अस्मान् गतिस्य सरलानन्दान्, तया सह आगच्छति स्वतन्त्रतायाः च स्मरणं करोति।
एषा भावना द्विचक्रिकायाः हृदये एव प्रतिध्वनितुं शक्नोति। वयं यदा स्वचक्रद्वयेन आव्हानात्मकं पर्वतं जित्वा, अथवा गन्तव्यं मनसि विना सवारीयाः शुद्धे आनन्दे निमग्नाः भवेम तदा एतत् अनुभवामः द्विचक्रिका स्वतन्त्रतायाः विषये अस्ति; यातायातस्य जामात् मुक्तिः, तनावात् मुक्तिः, नूतनानां स्थानानां आविष्कारस्य, स्वगत्या जीवनस्य अनुभवस्य च स्वतन्त्रता च। कदाचित् उत्तमयात्राः कुत्रचित् प्राप्तुं न अपितु यात्रायाः विषये एव भवन्ति इति स्मारकम्।
एषा आत्मा भौतिकबाधां अतिक्रमयति। यथा वयं स्निग्धमार्गे अग्रे व्यापारं कुर्मः तथा वयं बृहत्तरस्य गतिजालस्य भागाः भवेम - स्वकीयानां व्यक्तिगतयात्राणां अनुसरणं कुर्वतां असंख्यजीवनात् बुनितः जटिलः टेपेस्ट्री सामूहिकस्य एषः सम्बन्धः एव सायकलयानं विशेषं करोति; न केवलं स्थानगमनस्य विषयः; अनुभवं साझां कृत्वा मार्गे समुदायस्य निर्माणं भवति।
तथा च यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा द्विचक्रिकायाः क्षमता अपि अधिकं विस्तारं प्राप्नोति। तीव्र-आरोहणस्य भारं न्यूनीकर्तुं विद्युत्-बाइक-तः आरभ्य जीपीएस-निरीक्षणेन एप्-एकीकरणेन च डिजाइनं कृतानि स्मार्ट-साइकिलानि यावत्, भविष्ये अस्य प्रतिष्ठित-यन्त्रस्य कृते रोमाञ्चकारी-संभावनाः सन्ति एतानि प्रौद्योगिकी उन्नतयः न केवलं सवारस्य अनुभवं निरन्तरं वर्धयिष्यन्ति अपितु मूलसिद्धान्तेषु पुनः ध्यानं आनयिष्यन्ति – स्वतन्त्रता, अन्वेषणं, अस्माकं परितः जगतः सह स्थायिसम्बन्धः च।