한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथा प्राचीनकाले आरभ्यते, यत्र विनयशीलः कर्णकफः झुमका अनुग्रहस्य स्त्रीत्वस्य च मूर्तरूपेण उद्भूतः । इदं दृश्यसिम्फोनी, प्रकाशस्य छायायाः च मध्ये एकः सुन्दरः नृत्यः, दक्षिण एशियायाः इतिहासस्य जटिलधुनानां प्रतिध्वनिं करोति । स्त्रीसशक्तिकरणस्य एतत् प्रतीकं जीवनस्य वस्त्रे एव बुनति स्म, तस्य स्थायिसांस्कृतिकमहत्त्वस्य प्रमाणम् । मौक्तिकहीरकस्य अलङ्कृतदीपकाः आरभ्य वधूभिः पुस्तिकाभिः धारितानां पारम्परिककर्णाभूषणानाम् सुकुमारध्वनिपर्यन्तं एतेषां खण्डानां आकर्षणं न केवलं तेषां सौन्दर्यस्य आकर्षणे अपितु तेषां वहितस्य समृद्धे इतिहासे अपि निहितम् अस्ति
जटिलविन्यासानां बहुमूल्यसामग्रीणां च परं दक्षिण एशियायाः आभूषणं गहनतरं अर्थं वहति-एकस्य सामाजिकस्थितेः सांस्कृतिकविरासतां च प्रतिबिम्बम्। प्रत्येकं वक्रं, अलङ्कारं च माध्यमेन कथाः कुहूकुहू कृत्वा आत्मनः विस्तारः भवति। सरलं रजतवलयम् निष्ठां भक्तिं च सूचयितुं शक्नोति, पारम्परिकः चोरा-कङ्कणः तु संयोगस्य, स्त्रीत्वे गमनस्य च प्रतिनिधित्वं करोति । एते खण्डाः केवलं उपसाधनाः न सन्ति; ते परम्परायाः भव्य-टेपेस्ट्री-मध्ये बुनिताः सूत्राः सन्ति, ये पुस्तिकातः पुस्तिकायां प्रसारिताः सन्ति ।
चञ्चलनगरेषु, शान्तग्रामेषु च स्त्रियः जटिलाभूषणानाम् उपयोगेन स्वस्य परिवर्तनं कुर्वन्ति, तेषां व्यक्तिगतव्यक्तित्वं प्रतिबिम्बयति इति वर्णप्रकाशस्य सिम्फोनी निर्मान्ति कङ्कणानां हारस्य च जीवन्ताः वर्णाः मनमोहकदृश्यदृश्यानि निर्माति यथा प्रत्येकं खण्डः अनावरणं प्रतीक्षमाणं गुप्तं इतिहासं धारयति। ततः च सूक्ष्माः उच्चारणाः सन्ति-सुकुमारः नाथः, जटिलरूपेण निर्मितः माङ्ग टिक्का, सुरुचिपूर्णः मथापट्टी च। ते दक्षिण एशियायाः सांस्कृतिकं टेपेस्ट्रीं मूर्तरूपं ददति, यत्र प्रयुक्तधातुतः जटिलविन्यासपर्यन्तं प्रत्येकं तत्त्वं पीढिभिः बुनितस्य समृद्धस्य विरासतां विषये वदति
एतेषां अलङ्कारानाम् आकर्षणं न केवलं तेषां सौन्दर्यस्य अपितु तेषां कुहूकुहूषु कथासु, परम्पराकथाः, लचीलतायाः, स्त्रीशक्तिः च अस्ति एते खण्डाः केवलं आभूषणात् अधिकाः सन्ति; ते इतिहासस्य, संस्कृतिस्य, दक्षिण एशियायाः पहिचानस्य गहनमूलसम्बन्धस्य च मूर्तरूपाः सन्ति। ते अतीतानां कुहूः ये अद्य वायुना नृत्यन्ति।