한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालान्तरे द्विचक्रिका स्वस्य प्रारम्भिकप्रयोजनं अतिक्रान्तवती, व्यक्तिगतयात्राभ्यः सामूहिक-आन्दोलनपर्यन्तं मानव-आकांक्षैः सह सम्बद्धं प्रतीकं जातम् इतिहासस्य भारं वहति, विजयस्य, संघर्षस्य, लचीलतायाः च असंख्यक्षणानाम् साक्षी अभवत् । द्विचक्रिकायाः विकासः मानवतायाः संयोजनस्य, गतिस्य, एजन्सी-भावनायाः च आवश्यकतां वदति – सर्वं प्रगतेः नवीनतायाः च अस्मिन् सर्वव्यापी प्रतीके समाहितम् |.
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा समाजस्य परिवर्तनशीलानाम् आवश्यकतानां पार्श्वे सायकलस्य विकासः निरन्तरं भवति । पारम्परिकपरिवहनस्य स्थायिविकल्परूपेण विद्युत्बाइकाः लोकप्रियतां प्राप्नुवन्ति । यदा वयं हरिततरं भविष्यं प्रति प्रयत्नशीलाः स्मः तदा भविष्ये अधिकानि रोमाञ्चकारीणि संभावनानि सन्ति। परन्तु प्रगतिः यथापि भवतु, ये मौलिकाः सिद्धान्ताः द्विचक्रिकाम् एतावत् प्रभावशालिनीं कृतवन्तः, ते एव तिष्ठन्ति: कार्यक्षमता, अनुकूलता च । एतत् सरलं यन्त्रं भिन्नसन्दर्भेषु अनुकूलतां प्राप्तुं स्वस्य क्षमताम् सिद्धं कृतवती, सृजनात्मकव्यञ्जनस्य व्यक्तिगतवृद्धेः च कैनवासरूपेण कार्यं करोति ।
सायकलयानस्य आकर्षणं केवलं परिवहनात् परं गच्छति; प्रकृतेः कच्चेन सौन्दर्येन सह आत्म-आविष्कारस्य, चिन्तनस्य, सम्बन्धस्य च अवसरं प्रतिनिधियति । पादमार्गस्य विरुद्धं पेडलस्य लयात्मकतालः आन्तरिकचिन्तनार्थं अद्वितीयं लयं प्रदाति । नगरीयवीथिं भ्रमन् वा अज्ञातमार्गेषु उद्यमं कृत्वा वा, द्विचक्रिका दैनन्दिनजीवनस्य चञ्चलतायाः चञ्चलतायाः विच्छेदस्य अवसरं प्रददाति इदं व्यक्तिगतपरिवर्तनस्य उत्प्रेरकं भवति, अस्माकं परितः जगति सह अस्माकं सहजसम्बन्धस्य स्मरणं करोति – एकं शक्तिशाली स्मरणं यत् कदाचित्, सरलतमाः समाधानाः महतीं शक्तिं धारयन्ति |.
द्विचक्रिकायाः विरासतः मानवीयचातुर्यस्य, साधनसम्पन्नतायाः च प्रमाणम् अस्ति । अस्य सरलयन्त्रस्य स्थायि आकर्षणं विकासस्य, अनुकूलनस्य, प्रगतेः च निरन्तरकथा अस्ति । एतत् पीढयः निरन्तरं प्रेरयति, तान् स्मारयति यत् प्रौद्योगिक्याः अधिकाधिकं वर्चस्वं युक्ते जगति अपि केचन विषयाः सदा कालातीः एव तिष्ठन्ति – अर्थात् अस्माकं परितः जगति गन्तुं, आविष्कारं कर्तुं, सम्बद्धं कर्तुं च स्वतन्त्रता |.