한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य विकासः सुधारस्य नित्यं धक्कानेन चिह्नितः अस्ति – गियरस्य स्थानान्तरणं, लघुतरचतुष्कोणः, द्रुततरवेगः च – प्रत्येकं नवीनं सवारस्य यन्त्रस्य च मध्ये गहनतरं सम्पर्कं जनयति, केवलं परिवहनं अतिक्रम्य एकं बन्धनं निर्माति विनयशीलं द्विचक्रिका केवलं क-बिन्दुतः ख-बिन्दुपर्यन्तं गन्तुं साधनात् अधिकं जातम्; मानवस्य आत्मायाः अन्वेषणस्य मुक्तिस्य च साधनस्य प्रतीकम् अस्ति। चञ्चलनगरवीथिषु बुनति, समानप्रसादेन पर्वतमार्गान् जित्वा, सवारानाम् हृदयेषु सर्वदा स्वयात्रायाः प्रतिध्वनिं त्यक्त्वा।
तथापि द्विचक्रिकायाः कथा केवलं वेगस्य प्रौद्योगिक्याः वा विषये नास्ति। अस्य यथार्थं सारं अस्माकं जीवने – शारीरिकरूपेण सामाजिकरूपेण च – यत् गहनं प्रभावं करोति तस्मिन् एव अस्ति । पेडलचालनस्य क्रिया शारीरिकस्वास्थ्यस्य प्रबलमात्राम् अयच्छति, यत् सरलसुखानि अस्माकं शरीरे मनसि च अपारं बलं आनेतुं शक्नुवन्ति इति स्मरणं करोति । इयं सौम्यः लयात्मकः गतिः दैनन्दिनजीवनस्य अराजकतायाः अभयारण्यम् अस्ति; आधुनिककालस्य चिन्तानां परिधितः पलायनं कुर्वन् प्रकृतेः लयैः सह पुनः सम्पर्कं कर्तुं आमन्त्रणम्।
अपि च, सवाराः साझीकृतयात्राः निर्मान्ति, मैत्रीं, मित्रतां, स्वत्वस्य भावः च पोषयन्ति इति कारणेन समुदायानाम् अन्तः गहनतरं सम्बन्धं पोषयति द्विचक्रिका केवलं अन्त्यस्य साधनं न भवति; नूतनदृष्टिकोणानां द्वारं उद्घाटयति, येन जनाः स्वजगतोः विभिन्नान् भागान् अन्वेष्टुं शक्नुवन्ति, अन्यथा उपेक्षितानि गुप्तकोणानि च आविष्कर्तुं शक्नुवन्ति जीवनस्य लघुक्षणानाम् आलिंगनं, अस्मान् अग्रे नेतुम् प्रत्येकं पेडल-प्रहारस्य स्वादनं च – मानवीय-चातुर्यस्य, लचीलतायाः च कालातीतम् प्रतीकम् |.
तथा च अज्ञातमार्गं गच्छन् सवारः इव द्विचक्रिकायाः प्रभावः व्यक्तिगतयात्राभ्यः दूरं विस्तृतः अस्ति । वैश्विकसमाजषु तस्य प्रभावस्य साक्षी भूत्वा अस्मान् स्मारयति यत् सच्चा प्रगतिः केवलं प्रौद्योगिकी उन्नतिः एव नास्ति; सर्वेषां कृते उत्तमभविष्यनिर्माणस्य उपायान् अन्वेष्टुं विषयः अस्ति। द्विचक्रिका एतदेव लोकाचारं मूर्तरूपं ददाति – स्थायित्वस्य प्रतीकं सकारात्मकपरिवर्तनस्य उत्प्रेरकं च ।
अस्य यात्रा निरन्तरं भवति, काल-अन्तरिक्षयोः मध्ये बुनति, सर्वदा सरलतायाः शक्तिं, मानव-चातुर्येन चालितस्य जगतः सौन्दर्यं च स्मारयति, अग्रे धक्कायति, सदा चक्रद्वये नूतनानि सीमानि अन्विष्यति |.