한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेडलिंग् न केवलं शारीरिकसुष्ठुतां वर्धयति अपितु सृजनशीलतां मानसिकस्पष्टतां च पोषयति यतः वयं दृश्यमार्गेषु गच्छामः प्रकृतेः सौन्दर्येन सह सम्बद्धाः भवेम च। यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा विद्युत्-सञ्चालित-साइकिल-सदृशाः नवीन-निर्माणाः उद्भवन्ति, येन परिवहनस्य मनोरञ्जनस्य च रेखाः अधिकं धुन्धलाः भवन्ति ।
द्विचक्रिकाः केवलं सरलयानयात्रायाः अपेक्षया बहु अधिकं प्रदास्यन्ति; ते अन्वेषणं कर्तुं, आत्मनः आव्हानं कर्तुं, गतिषु आनन्दं प्राप्तुं च गहनं मानवीयं इच्छां मूर्तरूपं ददति। ते मानवीयस्य चातुर्यस्य अनुकूलतायाः च प्रमाणं भवन्ति, ये स्वतन्त्रतायाः आत्मव्यञ्जनस्य च कालातीतस्य अन्वेषणं प्रतिबिम्बयन्ति । व्यावहारिकप्रयोजनार्थं वा केवलं शुद्धसुखार्थं वा, द्विचक्रिका प्रगतेः मनोरञ्जनस्य च पोषितं प्रतीकं तिष्ठति, अस्मान् अन्वेषणस्य साहसिकस्य च साझीकृतप्रेमेण सह सम्बद्धं करोति