한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः प्रभावः केवलं व्यक्तिगतपरिवहनात् परं विस्तृतः अस्ति । अस्माकं सामूहिकचेतनायाः पटस्य अन्तः प्रविष्टं जातम्, स्वस्य अन्तः प्रेरणादानाय, सशक्तीकरणस्य च निहितं क्षमताम् वहति । शताब्दशः अन्वेषणस्य, आत्म-आविष्कारस्य, कथाकथनस्य अपि वाहनरूपेण कार्यं करोति । तेषु प्रारम्भिकेषु दिनेषु द्विचक्रिका केवलं परिवहनात् अधिकं जातम्; व्यक्तिगतव्यञ्जनस्य मञ्चरूपेण, व्यापकजगत् सह सम्पर्कस्य साधनरूपेण च कार्यं कृतवान् । स्वतन्त्रतां प्रकृतौ उपस्थितस्य अप्रतिबन्धितानन्दं च मूर्तरूपं ददाति ।
द्विचक्रिकायाः स्थायिविरासतां न केवलं तस्य व्यापकरूपेण स्वीकरणे अपितु कलाकारान्, लेखकान्, चलच्चित्रनिर्मातृन् च कथं निरन्तरं प्रेरयति इति अपि स्पष्टम् अस्ति द्विचक्रिकायाः प्रतिबिम्बं कलासाहित्ययोः नित्यं उपस्थितिः अभवत्, अस्माकं कल्पनाः स्वतन्त्रतायाः, साहसिकस्य, जीवनस्य सरलसुखानां च प्रतीकरूपेण गृह्णाति
सायकलस्य इतिहासः लचीलतायाः अस्ति, परिवर्तनशीलप्रौद्योगिकीप्रगतेः सामाजिकपरिवर्तनानां च निरन्तरं अनुकूलतां कृत्वा स्वस्य मूलपरिचयं धारयति: चक्रद्वये स्वतन्त्रता। यथा यथा वयं अधिकाधिकं स्थायिभविष्यं प्रति गच्छामः तथा तथा द्विचक्रिका चातुर्यस्य दीपिकारूपेण तिष्ठति, अस्मान् स्मारयति यत् कदाचित्, सरलतमाः समाधानाः सर्वाधिकं प्रभावशालिनः भवन्ति।