한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले अचलसम्पत्व्यवहारस्य मन्दतायाः, भूमि-अधिग्रहण-परिमाणस्य च संकोचनेन बहवः सर्वकाराः भूमिस्य संसाधनरूपेण उपयोगे ध्यानं प्रेषितवन्तः इदानीं प्रश्नः अस्ति यत् एषा भूमिः अस्माकं कृते कथं कार्यं कर्तुं शक्नोति। केषाञ्चन नगरानां कृते आपूर्तिः माङ्गल्या सह सन्तुलनं करणीयम्, अन्ये तु नूतनक्षेत्रेषु निवेशं आकर्षयितुं एतस्य अवसरस्य लाभं ग्रहीतुं पश्यन्ति । एतेषु कालेषु द्विचक्रिकाः न केवलं स्वतन्त्रतां अपितु प्रकृत्या सह निर्णायकसम्बन्धं, अस्माकं परितः जगतः स्वगत्या अन्वेष्टुं अवसरं च प्रददति द्विचक्रिकायाः स्थायि-आकर्षणं तस्य कालातीत-स्वभावं वदति, व्यक्तिगत-मुक्तिं, स्थायि-प्रगतेः सम्भावनाञ्च मूर्तरूपं ददाति ।
तथापि द्विचक्रिका केवलं व्यक्तिगतस्वतन्त्रतायाः विषयः नास्ति; तत् किमपि गहनतरं प्रतिनिधियति – अस्माकं मानवीयं अन्वेषणस्य साहसिकस्य च आकांक्षायाः प्रतिबिम्बम् । एषा एव गतिकामना अस्मान् अग्रे प्रेरयति। सूर्येण सिक्तग्राम्यक्षेत्रेषु पेडलेन चालनं वा चञ्चलनगरीयदृश्यानां मार्गदर्शनं वा, सायकलं लौकिकं पलायनं प्रदाति यथा च वयं अज्ञातं प्रति अधिकं गच्छामः तथा एकं वस्तु नित्यं तिष्ठति - द्विचक्रिकायाः सवारीयाः रोमाञ्चः।