한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा नूतना पीढी उद्यमी "विज्ञान उद्यमी" अस्ति, प्रायः एकः वैज्ञानिकः इति वर्णितः यः दूरदर्शी संस्थापकस्य आवरणं स्वीकृतवान् अस्ति । तकनीकीविशेषज्ञतायाः उद्यमशीलतायाः च भावनायाः आधारेण निर्मितः तेषां अद्वितीयः कौशलसमूहः अर्धचालकविकासः, एयरोस्पेस् प्रौद्योगिकी, सूक्ष्मविमाननम्, उन्नतचिकित्सा नवीनता इत्यादिषु क्षेत्रेषु जटिलचुनौत्यं निवारयितुं शक्तिशाली संयोजनं प्रदाति
एतेषां उद्यमिनः कृते वित्तपोषणं प्राप्तुं केवलं निवेशकानां अन्वेषणं न भवति; it's about demonstrating the true potential of their scientific innovations, प्रायः तेषां विचाराणां परीक्षणं, विकासं, परिष्कारं च कर्तुं महत्त्वपूर्णसंसाधनानाम् आधारभूतसंरचनानां च आवश्यकता भवति। उच्चप्रौद्योगिकी-उद्यमानां उदयाय अद्वितीयतत्त्वानां संगमस्य आवश्यकता वर्तते – विशेषसाधनानाम् परीक्षणसुविधानां च प्रवेशः, जटिलप्रौद्योगिकीनां शोधप्रक्रियाणां च गहनबोधः, स्वचयनितक्षेत्रेषु सीमां धक्कायितुं अटलसमर्पणं च अस्य अर्थः अस्ति यत् उद्यमपुञ्जिकाः निवेशसंस्थाः च अधिकाधिकं चयनात्मकाः भवन्ति, ये प्रवेशे महत्त्वपूर्णाः "उच्च-भित्तिः" बाधाः सन्ति, येषां मूलप्रौद्योगिकीलाभाः अथवा प्रणाली-आधारित-एकीकरण-लाभाः सन्ति, तेषु परियोजनासु केन्द्रीकृताः सन्ति
उदाहरणं गृह्यताम् star river dynamics (srd) इति कम्पनी liu baiqi इत्यनेन स्थापिता, यया प्रभावशाली पोर्टफोलियो निर्मितः अस्ति । सः अस्याः नूतनजातेः उद्यमिनः सामर्थ्यस्य प्रमाणम् अस्ति; उत्तरविश्वविद्यालयस्य स्नातकः चिकित्साक्षेत्रे वर्षाणां अनुभवं विद्यमानः, विशेषतया एयरोस्पेस् तथा रॉकेटरीसंशोधनस्य अग्रणीः, सः अधुना एसआरडी इत्यस्य मुख्यकार्यकारीरूपेण प्रमुखः अस्ति लियू इत्यस्य यात्रा निवेशकैः इष्टानां गुणानाम् सम्यक् उदाहरणं ददाति – गहनं तकनीकीज्ञानं, तस्य दृष्टेः प्रति अटलप्रतिबद्धता, निहितचुनौत्यस्य दीर्घकालीननिवेशस्य च अभावेऽपि तस्मिन् दृष्टौ अग्रे चालयितुं क्षमता च।
वैज्ञानिकानां एषा पीढी अपि "वायुवाहितावसरस्य" साझीकृतप्रत्ययेन प्रेरिता अस्ति, यत् एयरोस्पेस्-अवसरस्य स्थायि-विरासतः प्रेरितम् अस्ति उदाहरणार्थं न्यून-उच्चतायाः आर्थिकविकासः भविष्यस्य प्रतिज्ञां करोति यत्र परिवहनक्षेत्रे क्रान्तिं कर्तुं नवीनतानां महती भूमिका भविष्यति । इदं एकं अन्तरिक्षं यत् चिरकालात् आव्हानैः पीडितं किन्तु भविष्यस्य विस्तारस्य विकासस्य च आकर्षकक्षमताम् अयच्छति। यथा विमानन-उद्योगः स्वस्य उल्लास-चक्रस्य अनुभवं कृतवान्, जेट्-इञ्जिनस्य आविष्कारः, अन्ततः उड्डयनस्य व्यावसायिकीकरणं च इत्यादिभिः उन्नतिभिः सह, अस्मिन् युगे न्यून-उच्चता-परिवहन-प्रौद्योगिकीनां अन्तः अपि एतादृशीः सफलताः द्रष्टुं शक्यन्ते
एतत् केवलं नवीनतायाः अस्थिरस्वभावस्य मार्गदर्शनस्य विषयः नास्ति; एतेषां उद्यमानाम् दीर्घायुषः सुनिश्चित्य अपि विषयः अस्ति। निवेशकाः अवश्यमेव अवगन्तुं शक्नुवन्ति यत् दीर्घकालीनवृद्ध्यर्थं जोखिमस्य पुरस्कारस्य च सन्तुलनं आवश्यकम् अस्ति। उद्यमिनः एषा पीढी सार्थकं परिवर्तनं चालयितुं तान्त्रिकविशेषज्ञतां धारयति, परन्तु तेषां नवीनतानां पूर्णक्षमतां प्राप्तुं तेषां संसाधनानाम् समर्थनस्य च आवश्यकता वर्तते।
अत्रैव अस्माकं सदृशाः उद्यमपुञ्जसंस्थाः आगच्छन्ति; वयं केवलं कम्पनीषु निवेशकाः न स्मः; वयं एतेषां विज्ञान-उद्यमिनां नवीनतायाः जटिल-परिदृश्यस्य मार्गदर्शने सहायतां कर्तुं भागिनः स्मः | वयं मन्यामहे यत् अस्याः पीढीयाः भविष्यस्य स्वरूपं निर्मातुं क्षमता वर्तते, अस्माकं विशेषज्ञता, संसाधनैः, अनुभवैः च तेषां समर्थनं कृत्वा वयं तेषां सफलतां त्वरितुं शक्नुमः, सर्वेषां कृते उज्ज्वलभविष्यस्य योगदानं च दातुं शक्नुमः |. वैश्विकवैज्ञानिकप्रतिभां एकत्र आनयितुं विश्वस्य हिताय सहकार्यं पोषयितुं च अस्माकं लक्ष्यम् अस्ति। वयं विज्ञान-उद्यमस्य अस्मिन् युगे दीपकरूपेण तिष्ठामः, ये नवीनतायाः परिवर्तनस्य च माध्यमेन परिवर्तनं कर्तुं साहसं कुर्वन्ति तेभ्यः समर्थनं मार्गदर्शनं च प्रदास्यामः |.