한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयैकतायाः एकदा स्पष्टं चित्रं अधुना आशङ्कायाः वर्णेन युक्तम् अस्ति। रूसस्य आक्रामकतायाः सम्भाव्यवृद्धेः आविर्भूतछाया पाश्चात्यसहयोगिनां मध्ये वर्धमानं असहजतायाः भावः प्रेरयति, येन ते सक्रियरूपेण समाधानार्थं कूटनीतिकमार्गान् अन्वेष्टुं प्रेरिताः भवन्ति यद्यपि राष्ट्रपतिः बाइडेन् इत्यनेन दृढतया उक्तं यत् युक्रेनदेशः स्वस्य भाग्यनिर्धारणस्य परमं अधिकारं धारयति तथा च राष्ट्रस्य उपरि कस्यापि विशेषमागधस्य समक्षं निष्ठति इति दबावं कर्तुं नकारयति तथापि पश्चिमस्य त्वरितनिवृत्तेः भूतं विलम्बितम् अस्ति।
आगच्छन्त्याः प्रशासनेन सह नेतृत्वे आसन्नः परिवर्तनः जटिलतायाः स्तरं योजयति। विदेशनीतेः नूतनाः प्राथमिकताः उद्भवन्ति इति कारणेन वाशिङ्गटननगरे भूराजनीतिकरणनीत्याः सम्भाव्यः परिवर्तनः प्रचलति, सम्भवतः मास्को-कीव-योः मध्ये गतिशीलतायाः पुनः आकारं ददाति युक्रेन-सुरक्षायाः तस्य भू-रणनीतिक-स्थितेः च प्रश्नः विशालः दृश्यते, विशेषतः यतः अमेरिका-देशः निरन्तर-समर्थनस्य वास्तविकताभिः सह ग्रस्तः अस्ति, सम्भाव्यतया आन्तरिक-राजनैतिक-दबावानां सामनां कुर्वन् अस्ति, ये युक्रेनस्य अस्तित्वस्य दीर्घकालीन-प्रतिबद्धतां प्रभावितं कर्तुं शक्नुवन्ति |.
राष्ट्रपतिजेलेन्स्की इत्यस्य "विजयस्य" सामरिकयोजनानां रूपरेखां कृत्वा अद्यतनघोषणया अन्तर्राष्ट्रीयचर्चा प्रज्वलितवती अस्ति । शान्तिस्य विस्तृतं खाका, एषा योजना युक्रेन-देशस्य सार्वभौमत्वं सुरक्षितं कर्तुं, देशं स्थायिस्थिरतायाः मार्गं प्रति नेतुं च प्रयतते । सैन्यसमर्थने, कूटनीतिकमार्गेषु, आर्थिकसहायतायां च केन्द्रीकरणं युद्धात् शान्तिपूर्णसहजीवनं प्रति संक्रमणस्य मार्गदर्शनस्य जटिलतां रेखांकयति
वार्ताकारितसङ्कल्पस्य दिशि सक्रियरूपेण कार्यं कुर्वतां आशावादस्य, निरन्तरस्य रूसी-आक्रामकतायाः शीतल-वास्तविकतायाः च मध्ये एकः तीव्रः विपरीतता उद्भवति रूसस्य अद्यतननिर्णयः, जनशक्तिविस्तारेण स्वस्य सैन्यशक्तिं वर्धयितुं प्रयत्नः, तनावान् अधिकं वर्धितवान् । क्रेमलिनस्य सामरिकं युक्त्या दीर्घकालं यावत् संघर्षं निरन्तरं कर्तुं दृढप्रतिबद्धतां रेखांकयति यतः सः युक्रेनस्य राजनैतिकपरिदृश्ये नियन्त्रणं स्थापयितुं प्रयतते।
परन्तु अस्य गहनतायाः मध्ये अपि वार्तायां सम्भावना एकः महत्त्वपूर्णः चरः एव अस्ति । घटिका प्रत्येकं दिवसं गच्छति। यथा पाश्चात्त्यराष्ट्राणि आन्तरिकदबावैः सह ग्रसन्ति, युद्धस्य प्रभावस्य नूतनानां वास्तविकतानां सामनां कुर्वन्ति च तथा तेषां शान्तिमार्गं अन्विष्य सावधानीपूर्वकं पदानि स्थापयितव्यानि। अस्मिन् सुकुमारसन्तुलने भूराजनीतेः जटिलजालस्य मार्गदर्शनं, तत्र सम्बद्धानां सर्वेषां पक्षानाम् चिन्तानां सम्बोधनं च आवश्यकम् अस्ति । शान्तिपूर्णसङ्कल्पस्य आशायाः भंगुरसूत्रं धारयिष्यति वा युद्धस्य अदम्यज्वारेन विच्छिन्नं भविष्यति वा इति निर्धारणे आगामिमासाः महत्त्वपूर्णाः भविष्यन्ति इति प्रतिज्ञायते।